'od ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od ldan
* vi. bhāsvaraḥ — 'od ldan rin chen mchod sdong ni/ /bsod nams bzhin du mtho ba bsgrubs// bhāsvaraṃ vidadhe ratnayūpaṃ puṇyamivonnatam a.ka.155kha/16.9; avabhāsātmakaḥ — nor bu 'od dang ldan pa maṇayo'vabhāsātmakāḥ vi.va.216ka/1.92; prabhāvatī — rin chen snod'od ldan de ni chu klung du/ /des 'phangs klu rnams dag gis thob// ratnapātrīṃ…sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī a.ka.225kha/25.15; dyutimān — 'od ldan zla bas mtshan mo la bzhin dyutimatā śaśinā niśeva a.ka.300kha/108.79; bhāsvat — rin chen tshogs/ /'od dang ldan pa de yis tena ratnasamūhena a.ka.356kha/47.61; lhun po la ni 'od ldan lus bzhin 'dzegs// bhāsvadvapurmerumivāruroha a.ka.194ka/22.20;
  1. tiṣyaḥ i. tathāgataḥ — bcom ldan 'das pad ma'i bla ma dang'od ldan dang'od srung gis kyang bhagavatā padmottareṇa ca…tiṣyeṇa ca…kāśyapena ca la.vi.4ka/4 ii. śrāvakācāryaḥ ma.vyu.1046 (23ka)
  2. prabhāvantaḥ, pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dang'od ldan dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…prabhāvantaḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma.mū.99ka/9
  3. dyotaḥ, śrāvakācāryaḥ — nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu dang'od ldan dang mahāśrāvakasaṅghena… tadyathā—mahākāśyapaḥ… dyotaḥ ma.mū.100ka/9
  4. = nyi ma bhāsvān, sūryaḥ — de nas phug ron rngon pa dag/ /song zhing sa skyong 'od ldan ni/ /shar tshe spro ba chen po dang/ /rab gsal 'byor ba ldan par gyur// tataḥ pārāvate yāte lubdhake ca mahotsavaḥ bhūpālo bhāsvadudaye prakāśavibhavo'bhavat a.ka.42ka/55.55
  5. rājakaḥ, datṛmadaṇḍikaputraḥ — de bzhin du gdul ba'i be con can gyi bu 'od ldan gyis kyang byang chub sems dpa' mgron du bos te tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma la.vi.117ka/174
  6. prabhāvatī i. bodhisattvaparicārikā devatā — byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de/ u khu li zhes bya ba dang mu khu li zhes bya ba dang rgyal mtshan ldan pa zhes bya ba dang 'od dang ldan pa zhes bya ba ste santi khalu punaścatasro bodhisattvaparicārakā devatāḥ—utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma la.vi.37kha/50 ii. purī — gser gyi ba gam gzhal yas khang/ /khang pas bskor ba'i grong khyer ni/ /'od ldan zhes bya bsod nams las/ /'od ldan mtho ris lta bu yod// asti prabhāvatī nāma hemaharmyagṛhairvṛtā purī prabhāvatīva dyaurvimānaiḥ puṇyakarmaṇām a.ka.2kha/1.4 iii. granthaḥ — 'phags pa gzhi thams cad yod par smra ba'i dge tshul gyi tshig le'ur byas pa'i 'grel pa 'od ldan āryamūlasarvāstivādiśrāmaṇerakārikāvṛttiprabhāvatī ka.ta.4125;

{{#arraymap:'od ldan

|; |@@@ | | }}