'thab mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'thab mo
= g.yul kalahaḥ — 'di yi 'thab mo'i smra brjod kyis/ /skye bo rnams kyang rab sad gyur// tadasyāḥ kalahālāpairjano'pi pratibudhyate a.ka.193kha/82.17; a.sā.296ka/167; vivādaḥ — 'thab mo byed pa vivādakārakaḥ vi.va.309ka/131; vigrahaḥ — de 'dod pa rnams la 'thab mo dang rtsod pa dangmang ba dang sa kāmān vigrahavivāda… prācuryāt jā.mā.110ka/128; yuddham — 'di dang 'thab mo sngon (mngon ) du sprad gyur na/ /seng ge dag kyang pham du dogs pa skye// imaṃ hi yuddhābhimukhaṃ sametya siṃho'pi sambhāvyaparājayaḥ syāt jā.mā.143ka/165; raṇaḥ — zan gyi gral du 'thab mo bgyis pa bhaktāgre raṇamutpāditam vi.va.147kha/2.91; saṃrambhaḥ — 'thab mo'i 'khrug pa yong mi 'byung na saṃrambhakṣobhaḥ prabhavati jā.mā.157ka/181; anīkaḥ mi.ko.44kha; dvandvam mi.ko.87kha; dra. 'thab pa/

{{#arraymap:'thab mo

|; |@@@ | | }}