'thag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'thag pa
*kri. (varta., saka.; btag pa bhavi., btags pa bhūta, thogs vidhau)
  1. (paṭaṃ) karoti — 'on te tha ga pa thag zong med par ras yug mi 'thag la athāpi syānna vemarahitaḥ kuvindaḥ paṭaṃ karoti pra.vṛ.291ka/34
  2. pinaṣṭi — phye 'thag go/ saktuṃ pinaṣṭi abhi.bhā.122ka/430;
  • saṃ.
  1. ūtiḥ mi.ko.27ka; dra. tha ga pa zhig thags 'thag cing 'dug pa kuvindo vastraṃ sūyamānaḥ vi.va.199kha/1.73
  2. ='joms pa nirgranthanam mi.ko.50kha

{{#arraymap:'thag pa

|; |@@@ | | }}