'tsho ba'i thabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'tsho ba'i thabs
jīvanopāyaḥ — 'tsho ba'i thabs ni dka' ba dag/ /nye bar bkod nas bdag po ni/ /'gro ba 'gog par byed pa'i phyir/ /'di 'dra thabs kyis 'gog par brjod// duṣkaraṃ jīvanopāyamupanyasyoparudhyate patyuḥ prasthānamityāhurupāyākṣepamīdṛśam kā.ā.327ka/2.151; jīvikā — 'tsho ba'i thabszhing las brten aśiśriyat…kṛṣijīvikām a.ka.72ka/61.2; yi ge 'debs byed smra ba po/ /bdag cag 'tsho thabs 'di yang ngan// iyaṃ durjīvikā'smākaṃ patrālambanavādinām a.ka.303ka/39.65; gatiḥ — dbul dang ltogs pas gdungs pa'am/ /gang la 'tsho thabs gzhan med pa/ /skya rgyal 'os pa de de yis/ /skyabs ni dge sbyong brtul zhugs yin// kṣīṇaḥ kṣudupasantapto (tapto ca li.pā.) yasya nāstyanyato gatiḥ tasya tasya subhikṣārhaṃ śaraṇaṃ śramaṇavratam a.ka.87kha/9.15; dra. 'tsho ba/ 'tsho tshis/

{{#arraymap:'tsho ba'i thabs

|; |@@@ | | }}