bcad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bcad pa
* kri. (gcod pa ityasyāḥ bhūta.)
  1. (bhūta.) ciccheda — ciccheda tasyāśu sa pāṇipādam a.ka.38.13; cakarta — cakarta caraṇau tasya a.ka.29. 64 *2. (varta.) chinatti — rtsa bcad do tṛṇāni cchinatti abhi.bhā.210-1/681; chidyati — kāyaśchidyati khaṇḍaśaḥ rā.pa.233kha/127;
  • saṃ.
  1. chedaḥ — nanu dehacchedadāhādau ca kathaṃ maraṇādiduḥkhābhāvaḥ pra.a.102ka/110; chedanam — sen mo bcad pa nakhacchedanam vi.sū.5kha/5; yacca duḥkhaṃ vadhabandhanacchedanatāḍanapravāsanādyupaghātādutpadyate bo.bhū.131ka/168; ucchittiḥ vi.sū.30kha/39; vikartanam — vadhavikartanatāḍanapāṭanaiḥ jā.mā.352/206; pracchedaḥ — uttareṣvapyetat pañcapracchedopasaṃhitam vi.sū.47kha/60; vyavacchedaḥ ma.vyu.5168
  2. upacchedaḥ, nāśaḥ — anayorubhayormātāpitroratyantamūlopacchedānmātṛpitṛvadho bhavati la.a.110ka/57
  3. uparodhaḥ — srog bcad na'o jīvitoparodhe vi.sū.17ka/19
  4. bandhaḥ — mtshams bcad pa la sīmābandhe vi.sū.57ka/72
  5. pratikṣepaṇam — bcad pa'i kha na ma tho ba dang bcas pa pratikṣepaṇasāvadyam abhi.ko.4.34
  6. = gcad pa chedyam, kalābhedaḥ ma.vyu.4988
  7. vidhūnam ma.vyu.6983;
  • bhū.kā.kṛ.
  1. chinnam — sdong po bcad pa chinnapādapaḥ rā.pa.251ka/152; 'ching ba bcad pa chinnabandhanaḥ a.ka.89.55; chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam a.ko.3.1.101; vicchinnam — asmaddantāgravicchinnāḥ…tṛṇāṅkurāḥ jā.mā.53/32; kṛttam — kṛttapādakaro naraḥ a.ka.32.14; utkṛttam — keśaḥ kleśa ivotkṛttaḥ a.ka.24.173; nikṛttam — nikṛttapāṇicaraṇaḥ a.ka.29. 67; niṣkṛttam — māṃsaṃ śarīraniṣkṛttaṃ rudhiraṃ ca yayācire a.ka.80.91; kṣatam — śastraistīkṣṇataraiḥ kṣatāni a.ka.51.1; lūnam — mtshon gyis bcad pa śastralūnaḥ vi.sū.16kha/19; saṃmohavegābhihatā papāta kṣaṇaṃ kṣitau bālalateva lūnā a.ka.3.169; truṭitam — dṛśyante truṭitojjhitāśca baṭubhirmauñjyaḥ kvacinmekhalāḥ nā.nā.265kha/19; praticchinnam mi.ko. 33ka
  2. adhigataḥ, viṣayīkṛtaḥ — bcad pa'i yul can adhigataviṣayam nyā.ṭī.38ka/19; avacchinnaḥ — prathamamapi hi candrādijñānaṃ tatkālāvacchinnacandrādiviṣayaṃ na bhavati, hetubhūtasyaiva viṣayatvāt ta.pa.243kha/204; vijñātaḥ — bcad pa'i don vijñātārthaḥ ta.sa.48ka/474; avaruddhaḥ — mngon sum gyis ni bcad pa la pratyakṣeṇāvaruddhe tu ta.sa.18ka/200
  3. pihitam — ngan song gi sgo rnams bcad pa pihitāni apāyadvārāṇi a.śa.140ka/129; ruddham — mahāhemakapāṭābhyāṃ ruddhadvāraṃ vilokya a.ka.6.143; saṃvṛtam — saṃvṛteṣvivāpāyadvāreṣu jā.mā.7/3; baddham — sgo bcad baddhadvāram vi.sū.12kha/14
  4. ucchinnaḥ — anuttarāyāṃ samyaksaṃbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet sa.pu.19ka/29; samucchinnaḥ — yadā…ajātaśatruṇā…pitā…jīvitād vyavaropitaḥ…tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ a.śa.147ka/136
  5. nibaddhaḥ — dpya thang bcad karapratyayāśca nibaddhāḥ vi.va.211kha/1.86
  6. pratikṣiptaḥ — pratikṣiptācca buddhena abhi.ko.4.122
  7. kṣuṇṇaḥ — khurakṣuṇṇanāgāsṛglohitāt kā.ā.1.73.

{{#arraymap:bcad pa

|; |@@@ | | }}