bdag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag po
*saṃ.
  1. adhipatiḥ, svāmī — yul ko sa la'i bdag po kośalādhipatiḥ jā.mā.14kha/16; lang ka'i bdag po 'bod 'grogs kyis rāvaṇo laṅkādhipatiḥ la. a.56kha/2; adhipaḥ — sa'i bdag po rnams kyi vasudhādhipānām jā.mā.49ka/58; nor 'dzin bdag pos vasudhādhipena a.ka.33ka/3.157; prabhuḥ — bdag por snyems pa'i bdud kyi sems kyang 'dar// ākampayan… mārasya ca prabhumadādhyuṣitaṃ ca cetaḥ jā.mā.183ka/212; bdag gi nor 'di kun gyi bdag po ste// sarvasya dravyasya ayaṃ prabhurme sa.pu.45ka/80; vibhuḥ — sa yi bdag pos mngal thob gyur// garbhaṃ lebhe vibhurbhuvaḥ a.ka.37kha/4.10; bhartā — de nas sa yi bdag po'i bkas// śāsanādatha bhūbhartuḥ a.ka.143kha/14.57; svāmī — bdag po ma mchis pa'i ni bdag por gyur cig asvāmikānāṃ svāmī bhava kā.vyū.219kha/281; patiḥ — bdag po ngan pas g.yog gi bzhin// bhṛtyānāmiva duṣpatiḥ a.ka.241kha/28.18; rāṭ — grong gi bdag po grāmarāṭ vi.va.201ka/1.75; parivṛḍhaḥ — rgyu skar bdag po de ni mkha' la lhag par 'dzeg pa ma yin nam// sa nūnaṃ tārāṇāṃ gaganamadhirūḍhaḥ parivṛḍhaḥ a.ka.109kha/10.108
  2. = gtso bo adhipatiḥ — spre'u mang po'i bdag po vānarayūthādhipatiḥ jā.mā.157kha/182; patiḥ — ngang pa'i bdag po dang yang grogs por 'thams pa'i rigs// sthāne'si haṃsapatinā gamitaḥ sakhitvam jā.mā.126kha/146
  3. = khyo patiḥ — dogs med 'khrig pas ma tshims par/ /bdag po gegs su gyur par bsams// niḥśaṅkasuratātṛptā patiṃ vighnamamanyata a.ka.267ka/32.21; bhartā — bud med bdag po dge ba'i dge// strīṇāṃ bhartṛśubhaṃ śubham a.ka.220kha/24. 143; dayitaḥ — de dus mthong ba'i rmi lam ni/ /bdag po nyid la rab tu bshad// tatkālopanataṃ svapnaṃ dayitāya nyavedayat a.ka.220kha/24.139; dhavaḥ — bde sogs bdag po'i śacīdhavasya a.ka.252kha/93. 41
  4. ramaṇaḥ, priyaḥ — bdag po'i gnas su mchog gi btsun mo rnams ni rab dgas sgegs par byed pa na (?) gacchantīnāṃ ramaṇavasatiṃ yoṣitām me.dū.344kha/1.41
  5. = rgyal po svāmī, rājyāṅgam — svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca a.ko.2.8.17; mahat svaṃ vidyate'syeti svāmī a.vi.2.8.17
  6. = bdag po nyid ādhipatyam — srid pa'i bdag po bhuvanādhipatyam a.ka.278kha/103.24; sems ni 'du byed rnams kyi bdag po yang yin te cittasya cādhipatyaṃ saṃskāreṣu sū.bhā. 233ka/144; adhipatitvam — bdag por 'dzin pa adhipatitvagrāhaḥ ma.bhā.13ka/103;
  • pā. adhipatiḥ
  1. adhipatipratyayaḥ — rkyen ni bzhi ste/ rgyu'i rkyen dangbdag po'i rkyen to// catvāraḥ pratyayāḥ hetupratyayaḥ… adhipatipratyayaśca bo.bhū.53kha/70; adhipaḥ — byed rgyu zhes bya bdag por bshad// kāraṇākhyo'dhipaḥ smṛtaḥ abhi.ko.6kha/349; dra. bdag po'i rkyen/
  2. adhipatiphalam — thams cad bdag po rgyu mthun dang/ /rnam smin 'bras bu 'byin par 'dod// sarve'dhipatiniṣyandavipākaphaladā matāḥ abhi.ko.14ka/710; dra. bdag po'i 'bras bu/

{{#arraymap:bdag po

|; |@@@ | | }}