brjed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brjed pa
*kri. vismarati — tatra pariveṣakajano vismarati a.śa.264kha/242; tathāpi mṛgaśāvākṣīṃ na vismarati me manaḥ a.ka.10.41;
  • saṃ.
  1. pramoṣaḥ — smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ bo.pa.5.27; sammoṣaḥ — brjed pa med pa asammoṣaḥ abhi.sphu.151ka/873; vismaraṇam — udgṛhītānāṃ dharmāṇāṃ cirakṛtacirabhāṣitasya caikadā vismaraṇāt bo.bhū.167kha/221; smṛtipramoṣaḥ — na bhrāntyā smṛtipramoṣeṇa vā vi.sū.36kha/46
  2. = mchod pa mānanam, o nā — brjed par bya ba mānanīyaḥ a.sā.50ka/28; arcanā ma.vyu.1757;
  • bhū.kā.kṛ. vismṛtam — saṃdeśavākyaṃ prahitaṃ mayā yat tadvismṛtam a.ka.22.6; kṛpāvaśādvismṛtaśatrusaṃjñaḥ jā.mā.293/170; a.ka.67.19; pramuṣitam — asattvaṃ pramuṣitasya pra(a)kāraṇamṛṣāvāditve vi.sū.21kha/26; dra. brjed ngas pa/

{{#arraymap:brjed pa

|; |@@@ | | }}