brtan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brtan pa
*saṃ.
  1. = bzod pa dhṛtiḥ — brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.a.149kha/31; brtan pa ni nyams vicalitadhṛtiḥ jā.mā.75kha/87; brtan pa ma nyams pa avicalitadhṛtiḥ jā.mā.169kha/195; brtan pa'i stobs bskyed pa dhṛtibalādhānatā bo.bhū.133ka/171
  2. sthāma — sems can don bsgrub bya phyir dpung/ /mos brtan dga' dang dor ba yin// chandasthāmaratimuktibalaṃ sattvārthasiddhaye bo.a.7.31; brtan pa ni brtsams pa la brtan pa yin sthāma ārabdhadṛḍhatā bo.pa. 142ka/124; sāraḥ — chos kyi sku mi shigs shing brtan pa dang ldan pa'i dbyings las byung ba dharmakāyābhedyasāravatīdhātuniryātām ga.vyū.180ka/265
  3. sthitiḥ — sa las rnam rgyal brtan pa sgrub byed pa'i/ /brtul zhugs la dga' mchog rtogs ku ru pas// kṣitivijitisthitivihitivrataratayaḥ paragatayaḥ …kuravaḥ kā.ā.3. 85; avicalanam — de gnas pa ni brtan pa tasyāḥ sthitiravicalanam pra.a.2kha/4; avasthānam ta.pa.; pratiṣṭhānam — grong khyer rgya mtsho brtan pa zhes bya ba samudrapratiṣṭhānaṃ nāma nagaram ga.vyū.5ka/104
  4. upastambhaḥ — brtan pa'i sems bskyed pa mngon par bsgrub pa'i phyir upastambhacittotpādābhinirhārāya śi.sa.160kha/153; upastambhanam — rigs kyi bu khyod kyis de bzhin gshegs pa thams cad kyi bsod nams rgya mtsho rang gi sems kyis yang dag par blang bas sems kyi grong khyer brtan pa la brtson par gyis shig cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatapuṇyasamudrasvacittāśayasaṃpratīcchanatayā ga.vyū.257ka/339; avaṣṭambhaḥ — skyes bu dam pa rnams ni bdag rang sran thub pas brtan pa'i phyir sdug bsngal mi bzad pas gdungs kyang lam ngan par 'jug par mi 'gyur ro// tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt jā.mā.72ka/84
  5. = sangs rgyas dhīraḥ, buddhaḥ ma.vyu.35
  6. = sa gzhi dharā, pṛthivī mi.ko.146ka
  7. = gur gum dhīram, kuṅkumam mi.ko.54kha
  8. = brtan pa nyid sthiratā — de ni rgyun gyis brtan pa las dgongs pa yin no// tat prabandhasthiratāmabhipretya ta.pa.255kha/227; sthairyam — yang na dang por brtan pa nyid/ /yongs brtags brtan pa'i rgyu mtshan gyis// athavā dhairyamevādau parīkṣya sthairyakāraṇam a.ka.214kha/88.10; 'dir dus brten (brtan ) pas brten (brtan ) pa nyid du 'dod kyiyul brten (brtan ) pas ni ma yin no// kālasthairyeṇa sthiratvamatrābhipretam, na tu deśasthairyeṇa ta.pa.136kha/724; sū.a.163ka/53; dhrauvyam — brtan la gal te 'dir blo 'di/ /med na ji ltar yod par rtogs// dhrauvye'pi yadi nāsmin dhīḥ kathaṃ sattva pratīyate pra.a.133ka/142; dhairyam — rgyal po mdzes pas zla ba dang/ /gzi byin gyis ni nyi ma dang/ /brtan pas rgya mtsho'i rjes su byed// kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam rājannanukaroṣi kā.ā.2.50; 'jigs pa dag la brtan bskyed pa// bhayeṣu dhairyajananam a.ka.135ka/67. 10; brtan pa sten cig bhajasva dhairyam a.ka.300ka/
  9. 63; brtan pa rnam par nyams vinaṣṭadhairyā a.ka.275kha/102.10; dhīratvam — kye grogs po nges par khyod kyi brtan pa gang du song bho vayasya kasmin khalu gataṃ te dhīratvam nā.nā.231ka/57; dhīratā — rang bzhin gyis snying stobs dang ldan pa'am so sor brtags pas brtan pa prakṝtisattvayogāt pratisaṃkhyānādvā dhīratā bo.bhū.133kha/171;
  • pā.
  1. dhairyam — byang chub sems dpa'i rtagslnga gang zhe na/ snying brtse ba dangbrtan pa dangdon dang dgongs pa zab mo nges par 'grel pa'o// bodhisattvaliṅgāni…katamāni pañca anukampā…dhairyam…gambhīrārthasandhinirmocanatā ca bo.bhū.157ka/207
  2. sthiraḥ, vāyubhedaḥ — rlung ni rnam pa gnyis te/ brtan pa dang brtan pa ma yin pa'o// de la brtan pa gang yin pa de ni mun rum bzhin du sgra sgrib par gnas te dvividho hi vāyuḥ—sthiraḥ, asthiraśca tatra yaḥ sthiraḥ, sa ghanāndhakāravat śabdamāvṛtyāste ta.pa.141ka/734 3 nirūḍhiḥ — kun mkhyen nyid gsum chos rnams kyi/ /yongs su rdzogs pa bla med pa/ /sems can don yongs mi gtong ba/ /brtan pa zhes ni mngon par brjod// trisarvajñatvadharmāṇāṃ paripūriranuttarā aparityaktasattvārthā nirūḍhirabhidhīyate abhi.a.5.3;
  • nā.
  1. sthirā, rājadhānī — lho phyogs kyi rgyud 'di nyid na rgyal po'i gnas brtan pa zhes bya ba yod de/ de na dge bsnyen ma mi g.yo ba zhes bya ba 'dug gis iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī tatra acalā nāmopāsikā prativasati ga.vyū.35kha/130
  2. dhīraḥ, gṛhapatiḥ — rgyal ba rgyal byed tshal gyi ni/ /kun dga' ra bar bzhugs tshe sngon/ /mnyan yod du ni khyim bdag dag /brtan pa zhes bya nor chen byung// jine jetavanārāmavihāriṇi mahādhanaḥ dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purā a.ka.324kha/41.2
  3. dhruvaḥ, mahāgrahaḥ — 'di lta ste/ nyi ma dang zla ba dangbrtan pa danggzugs ngan te/ gza' chen po de dag kyang tadyathā—ādityaḥ somaḥ…*ṛtu (dhruvaḥ)…virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13;
  1. 19; sthitam — brtan yang ri shod lhung ba bzhin/ /ma bcom na yang de bcom bzhin// sthitāpyadhaścyutaivādrerahatāpyāhataiva sā a.ka.311kha/108.166; avasthitam — gser ni brtan pa'i ngo bo nyid/ /de yi ngo bo gdu bu yang/ /snga phyi la sogs gnas skabs la/ /mthong 'gyur gzhan ni du ma nyid// hemno'vasthitarūpatve tadrūpaṃ rucakādyapi pūrvottarādyavasthāsu dṛśyetānekatā'nyathā ta.sa.65ka/613; pratiṣṭhitam — de bzhin gshegs pa'i byin gyi rlabs kyi stobs shin tu brtan pa tathāgatādhiṣṭhānabalasupratiṣṭhitaḥ da.bhū.246ka/46; rtsa ba shin tu brtan pa supratiṣṭhitamūlaḥ śrā.bhū.21kha/52; avicalitam — 'di ni don byed pa rnam par gnas pa ma yin te/ brtan pa nyid med pa'i phyir ro// na cāsāvarthakriyāsthitiravicalitatvābhāvāt pra.a.3kha/5; viśrāntam — 'di yi chags bral g.yo ba 'am/ /brtan pa bdag gis shes par bya// asya jānāmi vairāgyaṃ calaṃ viśrāntameva vā a.ka.214kha/88.10; rūḍham — rtsa brtan 'bras bu'i khur gyis ni/ /slong rnams rtag tu rgyas par byed// rūḍhamūlaḥ phalabharaiḥ puṣṇannaniśamarthinaḥ kā.ā.2.206; virūḍham — lhan cig skyes pa'i 'jig tshogs la lta ba ni thog ma med pa nas goms pas brtan pa yin pa'i phyir sahajasya tu satkāyadarśanasya virūḍhatvādanādyabhyāsataḥ pra.a.130kha/139; nibiḍam — rmongs pa'i lcags sgrog brtan pa gcod cing lta ba'i ri mo (bo ) nyams par byed// mohaśchinno nibiḍanigaḍaḥ khaṇḍitā dṛṣṭiśailāḥ a.ka.202kha/84.41; a.ka.280ka/104.12; gāḍham — brtan pa'i grogs bzhin brgyal ba yis/ /yan lag kun la 'khyud cing bsdams// ruddhā sarvāṅgamāliṅgya gāḍhaṃ sakhyeva mūrchayā a.ka.311kha/108.167; pṛthulam — brtan pa'i khur gyis mi gdung pṛthulabhāranirvyathāḥ a.ka.294kha/38.1; dhīraḥ — ri dwags gzugs la mi ltar brtan pa'i sems// mṛgākṝtirmānuṣadhīracetāḥ jā.mā.146ka/169; khyod kyi chos kyi ros tshim pas/…/brtan rnams bsod nyams nyal bar bgyid// aśerata sukhaṃ dhīrāstṛptā dharmarasasya te śa.bu.115ka/126.

{{#arraymap:brtan pa

|; |@@@ | | }}