brten

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
brten
*kri. (rten pa ityasyāḥ bhūta., bhavi.ca)
  1. (bhūta.) aśiśriyat — 'tsho ba'i thabszhing las brten aśiśriyat…kṛṣijīvikām a.ka.72ka/61.2
  2. (?) avalambate — chang gzhan la brten pa ma yin no// na madyāntaramavalambate pra.a.47ka/54; āśrayati — byis pa so so'i skye bo rnams nichad par lta ba la brten to// ucchedadṛṣṭimāśrayanti bālapṛthagjanāḥ la.a.152ka/99; bhajati — srog gi nus pas dbang po'i rang bzhin brten to// prāṇaśaktirindriyasvabhāvaṃ bhajati vi.pra.239ka/2.46; pratisarati — stong pa nyid la dmigs pas stong pa nyid la brten pa'o// śūnyatopalambhena śūnyatāṃ pratisaranti ra.vi.113kha/75; bhajate — gang gi phyir 'di dag kun rdzob la brten pa yasmādete saṃvṛttiṃ bhajete abhi.sphu.251ka/1055; sevate — gang de la brten pa de ni mkhas pa thams cad kyis spang bar 'gyur te yaśca tān sevate, sa sātisāro bhavati sarvavijñānām śi.sa.41ka/39; śrayate — brten nas dngos rab skye bar mngon 'jug pa'i/ /skye bo ji ltar gzhan gyis byas la brten// pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam sū.a.145kha/24; āśrīyate — ci stegtan tshigs de bsgrub par bya ba'i chos can la brten pa de lta yin na atha…tasya hetoḥ sādhyadharmiṇi sadbhāva āśrīyate ta.pa.26kha/499; samālambate — bdud rtsi'i zer ni sgra gcan gyis zos nam mkha'i mdzes pa lta bu dag la brten// rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate a.ka.310kha/108. 159
  3. (?) bhajasva — skye bo dam pa 'dod pa'i lam la brten// bhajasva mārgaṃ sujanābhipannam jā.mā.145ka/168; brtan pa brten bhajasva dhairyam a.ka.338ka/44.22; bhajeta — de la su zhig ser sna'i lam la brten ko'sau tatra bhajeta matsarapatham jā.mā.17kha /19

{{#arraymap:brten

|; |@@@ | | }}