bsags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsags pa
* bhū.kā.kṛ. citaḥ — yon tan bsags pa guṇacitaḥ rā.pa.247kha/147; upacitaḥ — sdig pa byas shing bsags pa zil gyis non par 'gyur ro// kṛtopacitaṃ pāpamabhibhavati śi.sa.90ka/89; gdon mi za bar 'byung bar 'gyur ba'i las nga nyid kyis byas shing bsags pas avaśyambhāvīni mayaivaitāni karmāṇi kṛtānyupacitāni vi.va.136ka/1.25; sañcitaḥ — yun ring rgyu bas bsags pa yi/ /pha rol med pa'i kun nyon mongs/…de yis cirasañcārasañcitaiḥ tairapāraparikleśaiḥ a.ka.226ka/89.57; pracitaḥ — bsags pa'i ngo bo'i ri la sogs pa la phyogs cha'i dbye ba yod pa'i phyir ro// bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt ta.pa.113ka/677; ācitaḥ—de dag gis ni bsags pa'i las// tairācitāni karmāṇi la.a.186kha/156; nicitaḥ ma.vyu.6839 (97kha); sambhṛtaḥ — de bzhin du ni tshogs bsags pa'i/ /rgyal sras gzod nas dag pa po// tathā sambhṛtasambhāro hyādiśuddho jinātmajaḥ sū.a.190ka/88; gzhan la phan 'dogs yon tan bsags pa yi// parānukampāguṇasambhṛtasya jā.mā.84ka/97; saṃvardhitaḥ — yun ring po nas bsags pa'i skyon rnams sman tri byid thun gcig gis 'byin pa lta bu subahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣaniṣkarṣaṇavat abhi.bhā.20ka/938; āsāditaḥ — de ltar 'di dag kun byas te/ /dge ba bdag gis bsags pa gang// evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham bo.a.6kha/3.6; samuditaḥ — de bzhin du ba lang nyid la sogs pa la bsags pa las rdzas su bstan pa 'di la 'dus pa zhes brjod do// tathā hi gavādidravyāṇi samuditāni pratipadyamānena samūho'bhyupeyaḥ vā.ṭī.109kha/78; pratarkitaḥ — mchod sbyin phyir ni nor rdzas bsags pa ni// idaṃ ca yajñāya dhanaṃ pratarkitam jā.mā.64ka/74
  • saṃ.
  1. cayaḥ — 'jig pas na 'jig pa'o/ /bsags pas na tshogs pa ste/ mang po dang phung po zhes bya ba'i tha tshig go// sīdatīti sat cayaḥ kāyaḥ, saṅghātaḥ, skandha ityarthaḥ abhi.bhā.229kha/772; sañcayaḥ — blo ldan chos dang mthun pa yis/ /nor rnyed bsags par mi bya ste// dhanaṃ hi labdhvā dharmeṇa na kuryātsañcayaṃ budhaḥ vi.va.201kha/1.76; mig la sogs pa ni rdul phra rab bsags pa'i ngo bo yin cakṣurādayo hi paramāṇusañcayarūpāḥ nyā.ṭī.79kha/212; upacayaḥ — bsod nams kyi tshogs bsags pa las puṇyasambhāropacayāt śi.sa.104ka/103; nicayaḥ—bsags pa kun ni tha mar zad// sarve kṣayāntāḥ nicayāḥ a.śa.254kha/234; sannicayaḥ — mang du thos pa dang thos pa 'dzin pa dang thos pa bsags pa yin na nyes pa med do// anāpattirbahuśrutaḥ syācchrutadharaḥ śrutasannicayaḥ bo.bhū.94kha/120; samuccayaḥ — gcig bsags pa la sogs pa zhes bya ba ste ekasamuccayo hi samūha iti vā.ṭī.109kha/78; ācayaḥ ma.vyu.7436 (105kha); samāhāraḥ — rags pa gang yin pa de ni cha shas bsags pa sngon du 'gro ba can yin te/ dper na rgya mtsho'i thigs pa du ma bsags pa'i rang bzhin yod pa yat sthūlaṃ tadavayavopacayapūrvakam, yathā'nekabindusamāhārarūpo jalasaṅghātaḥ pra.a.36ka/41; samūhaḥ — 'byung ba 'dus pa zhes bya ba ni sa la sogs pa'i 'byung ba'i tshogs 'dus pa'i bsags pa'o// bhūtasaṅghāta iti bhūtānāṃ pṛthivyādīnāṃ saṅghātaḥ samūhaḥ nyā.ṭī.74ka/193
  2. arjanam — bsags dang bsrung dang brlag pa'i gdung ba yis// arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; upārjanam bhā.kra.1.187

{{#arraymap:bsags pa

|; |@@@ | | }}