bshad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshad pa
* kri. ('chad ityasya bhavi., bhūta.)
  1. i. vakṣyati — rdo rje snying po ngas bshad kyis/ /khyod ni rtse gcig sems kyis nyon// vakṣyāmyahaṃ vajragarbha śṛṇu tvamekacetasā he.ta.19ka/60; vakṣyate — pha rol gyi sde rnam par gzhig par bya ba'i phyir kha Ti kA'i bsgrub pa bshad de parasainyavināśāya khaṭikāsādhanaṃ vakṣye he.ta.4ka/8 ii. deśayeyam (bhaviṣyadarthe) — bdag gis nya de dag la rten cing 'brel bar 'byung ba'i chos zab mo yang bshad la yannūnamahameṣāṃ matsyānāṃ gambhīraṃ pratītyasamutpādaṃ dharmaṃ deśayeyam su.pra.50kha/101
  2. i. uvāca — de yi phan yon dpag tu med pa dag/ /byams mgon blo dang ldan pas nor bzangs bshad// yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān bo.a.2kha/1.14; jagāda — rang gi spyod mtha' de yis bshad// tena svavṛttāntaṃ jagāda a.ka.170ka/19.75; nyavedayat — de la bsam pa bshad bhāvaṃ tasmai nyavedayat a.ka.157ka/72.7; song nas rgyal po dag la bshad// gatvā rājñe nyavedayat a.ka.129kha/66.49; deśayati sma—de nas tshong dpon gyi khye'u chu 'bebs kyis dud 'gro'i skye gnas su gyur pa de dag la chos 'di bshad de atha khalu jalavāhanaḥ śreṣṭhidārakasteṣāṃ tiryagyonigatānāmimaṃ dharmaṃ deśayati sma su.pra.51ka/102; bhāṣate sma — phyag rgya'i le'u'i cho ga ngas bshad kyis mudrāpaṭalavidhānaṃ bhāṣate sma ma.mū.245kha/276 ii. āha — 'dis ni tshad ma'i mtshan nyid ma khyab pa'i skyonbshad do// anenāvyāpitāṃ pramāṇalakṣaṇasya doṣam…āha ta.pa.40kha/530; de skad du yangzhes bshad do// tathā cāha pra.a.20ka/23 iii. uktaṃ bhavati — dgu pa tshun chad zad pa yin zhes bya ba ni rnam pa dgu spangs pa man chad de/ don gyis na rnam pa dgu spangs pa ma gtogs pa zhes bshad do// arvāṅ navakṣayāt navaprakāraprahāṇādadharataḥ, navaprakāraprahāṇaparihāreṇārthāduktaṃ bhavati abhi.sphu.181ka/934
  3. deśayati — thabs mkhas chen pos sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati sa.pu.72kha/121; deśemi — ma brtags pa yi 'bras bu ni/ /rang rgyal sras po dag la bshad// pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam la.a.166kha/120; vadati — so so rang gi ye shes kyis thugs su chud pa ni mya ngan las 'das pa zhes bshad do// pratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi la.a.135kha/81; theg pa de rnams ngas bshad do// yānānetān vadāmyaham la.a.175kha/137; bhāṣati — gang yang rgyal ba'i bus bshad dang/ /gang yang 'dren pa rnams kyis bshad// yadbhāṣitaṃ jinasutairyacca bhāṣanti nāyakāḥ la.a.164kha/116; mdo sde de bzhin tshigs su bcad pa'ang bshad/ /de lta byung dang skyes rabs rmad byung dang// sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca sa.pu.19kha/30; udāharati — de bzhin gshegs pa rnams kyis yi ge gcig kyang ma bshad/ 'chad par mi 'gyur ro// ekamapyakṣaraṃ tathāgatā nodāharanti na pratyāharanti la.a.132kha/78; ucyate — lam ni mtshungs pa med pa khyod kyis bshad// pratipaccāpratimaṃ tvayocyate vi.va.126ka/1.15; de'i phyirbshad do// ata idamucyate abhi.sphu.311ka/1186; de la bshad pa atrocyate pra.a.19ka/22; ākhyāyate — mtshan nyid de nyid ni brjod du med pa gang yin pa de ni gzhan du bshad do// sa eva lakṣaṇaṃ yasya nirupākhyasya sa tathā (so'nyathā bho.pā.)khyāyate vā.ṭī.56kha/10; abhidhīyate — de la phan tshun 'dzer ba ni/ /zhe sdang zhes ni bya bar bshad// anyonyaghaṭṭanaṃ tatra dveṣa ityabhidhīyate gu.sa.150kha/124; vidhīyate — bshad ces bya ba ni bstan pa'o// vidhīyate nirdiśyate ma.bhā.2ka/3; paṭhyate — de bzhin du gzhan gyis nyal po byas zin pa'i dge slong ma rnams la log par zhugs pa rnams kyi chad pa yang sems can dmyal ba chen por bshad do// evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṃ mahānarakayātanāḥ paṭhyante śi.sa.48ka/45; smaryate — mkhas pas yang dag rab sbyar ba'i/ /ngag ni 'dod 'jo'i ba ru bshad// gaurgauḥ kāmadughā samyak prayuktā smaryate budhaiḥ kā.ā.318kha/1.6;
  • saṃ.
  1. = brjod pa uktiḥ — ji ltar rtogs par bya zhe na/ bshad pa/ gnyis su bshad pa'i phyir te kathamavagamyate? ityāha —dvayoktitaḥ ta.pa.3kha/451; abhidhā — 'dod pas log par g.yem pa dang/ /srog chags 'tshe dang brdzun bshad pa// kāmamithyākriyā prāṇihiṃsā'satyābhidhā tathā ta.sa.101kha/896; vādaḥ — zab cing rgya cher bshad pa gzhan la phan phyir bstan pa'i chos chen la// gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme sū.a.138kha/13; vacanam — sems rnam par g.yengs pa dangrnam par ma grol ba rnams kyi mtshan nyid kyang tha mi dad par bshad pa'i phyir la vikṣipta… avimuktānāṃ cittānāmabhinnalakṣaṇavacanāt abhi.bhā.47ka/1050; ākhyānam — tshul gsum pa'i rtags bshad pa rdzogs te/ zhar la 'ongs pa'i phyogs kyi mtshan nyid brjod nas trirūpaliṅgākhyānaṃ parisamāpya prasaṅgāgataṃ ca pakṣalakṣaṇamabhidhāya nyā.ṭī.72kha/188; rtags bshad pa liṅgākhyānam nyā.ṭī.72kha/188; rang gi mtshan nyid kyi ngo bo bshad pa'i gzhung svalakṣaṇasvarūpākhyānagranthaḥ nyā.ṭī.45kha/78; dur khrod brgyad kyi bshad pa zhes bya ba aṣṭaśmaśānākhyānanāma ka.ta.1216; prakhyāpanam — de med pa zhes bya ba ni sgrub par byed pa bshad pa dang sgrub pa ltar snang ba sun 'byin pa dag med pa'o// tadabhāve iti sādhanaprakhyāpanasādhanābhāsadūṣaṇayorabhāve vā.ṭī.105kha/69; deśanam — yon bshad pa dag ni ma yin no// na…dakṣiṇādeśaneṣu vi.sū.29kha/37; kathā — khyod kyis dus dang bsam mkhyen pas/ /res 'ga' zhus na'ang mi gsung la/ /spros gyur gzhan la bstan pa dang/ /drung du gshegs nas bshad pa'ang mdzad// pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā tarṣayitvā paratroktaṃ kālāśayavidā tvayā śa.bu.115ka /127
  2. = 'grel pa bhāṣyam — chos mngon pa'i mdzod kyi bshad pa abhidharmakośabhāṣyam ka.ta.4090; ji skad du ri+i khrod pas byas pa'i bshad pa laszhes bshad pa bzhin no// yathoktaṃ śābare bhāṣye… iti ta.pa.130kha/712; rna ma phug gis bshad pa'i TI kA byed pas 'dir pham par 'dod pas na dogs pa bsu ba ni aviddhakarṇastu bhāṣyaṭīkāyāmidamāśaṅkya parijihīrṣati vā.ṭī.108kha/76; vyākhyā — rdo rje sems dpa'i sgrub pa'i thabs kyi bshad pa vajrasattvasādhanavyākhyā ka.ta.1835; mdo sde'i rgyan gyi bshad pa sūtrālaṅkāravyākhyā ka.ta.4026; sdom pa bshad pa saṃvaravyākhyā ka.ta.1460; tshig gi dngos po cung zad bshad pa yis/…dge ba dri med bdag gis gang thob pa// katipayapadavastuvyākhyayā yanmayāptaṃ kuśalamamalam nyā.ṭī.91kha/256; long ba 'khar ba thogs pa ltar/ /skyes bu'i bshad pa la ltos yin// andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate ta.sa.86kha/791; vyākhyānam — mdo sde rgyan gyi tshigs su bcad pa dang po gnyis kyi bshad pa sūtrālaṅkārādiślokadvayavyākhyānam ka.ta.4030; nyi ma'i 'chi ltas la bshad pa gcig gi nges pa'o// sūryāriṣṭe ekavyākhyānaniyamaḥ vi.pra.249ka/2.62; ṭīkā — rdo rje bdud rtsi'i rgyud kyi bshad pa vajrāmṛtatantraṭīkā ka.ta.1650; las grub pa'i bshad pa karmasiddhiṭīkā ka.ta.4071; vivaraṇam — bshad pa'i don 'di yin te vivaraṇe'pyayamarthaḥ vā.ṭī.103ka/64
  3. = bstan pa deśanā—sangs rgyas kyi bshad pa la ldem por dgongs pa rnam pa bzhir rig par bya ste caturvidho'bhisandhirdeśanāyāṃ buddhasya veditavyaḥ sū.vyā.184kha/80; brag ca lta bu ni bshad pa'i chos rnams so// pratiśrutkopamā deśanādharmāḥ sū.vyā.170kha/63; ri mo'i mkhan po la la 'am/ /ri mo'i slob ma ji lta bur/ /ri mo'i don du tshon 'gyed pa/ /nga yi bshad pa de dang 'dra// citrācāryo yathā kaściccitrāntevāsiko'pi vā citrārthe nāmayedraṅgaṃ deśanā'pi tathā mama la.a.173kha/133; upadeśaḥ — mi shes dang the tshom/ /phyin ci log gi go 'phang gnas/ /gnyis skyes phru gu 'ga' zhig kyang/ /bshad pa la ltos mi 'gyur ro// ajñānasandehaviparyāsāspade sthite nopadeśamapekṣeta dvijapoto'pi kaścana ta.sa.113kha/980; mdo bshad pa sūtropadeśaḥ la.a.123kha/70; uddānam — chos bshad pa dang ldan pa ni kun dga' ba'i sgra dang 'dra ste/ thar pa 'dod pa'i gdul bya rnams la snyan pa thos par byed pa'i phyir ro// dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśravaṇāt sū.vyā.141kha/18
  4. nirdeśaḥ — dang po'i sangs rgyas 'di la rdo rje'i tshig de dag nyid rab tu gsal bar bstan pa dang bshad pa dang rab tu bshad pa dag gis bcom ldan 'das kyis gsal bar mdzad do// ata evāsmintanādibuddhe vajrapadaṃ prakaṭamuddeśanirdeśapratinirdeśairbhagavatā prakāśitam vi.pra.121kha/1, pṛ.19; 'di man chad du ni rtsa ba'i gzhung nyid kyi don bshad par blta'o// ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ abhi.sa.bhā.14ka/18; thog mar mtshan nyid bstan pas de'i phyir lhag ma rnams las de nyid bshad pa sngar brtsam mo// lakṣaṇaṃ ca prāguddiṣṭamatastasyaiva śeṣebhyo nirdeśaḥ prāgārabhyate ma.ṭī.193kha/9; rab kyi rtsal gyis rnam par gnon pa 'di lta ste/ dper na skyes bu rmi lam rmis pas rmi lam gyi rang bzhin bshad pa ston kyang rmi lam gyi rang bzhin bstan pa med do// tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṃvidyate su.pa.47kha/25
  5. = ming ākhyā — rgyu mtshan bzhis 'di sel zhes bshad pa yin te caturbhirnimittairapoha iti tasyākhyā ta.pa.337kha/391;
  1. deśitaḥ, o tā—sangs rgyas bcom ldan 'das de dag gis chos gang bshad pa dang 'chad par 'gyur ba dang 'chad pa dang yaiśca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; de la pha rol tu phyin pa'i spyod pa ni theg pa chen po la mos pa rnams kyi phyir bshad do// tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā sū.vyā.256ka/175; uktaḥ — gzhan dag tshigs na zhes bshad pa sandhiṣvanye ityuktam abhi.sphu.269ka/1089; sbyin pa'i ma chags pa nyid lan bdun bshad do// saptakṛtvo dānasyāsaktatvamuktam sū.vyā.203ka/105; ji skad du bshad pa'i tshul gyis yathoktanītyā ta.pa.44ka/536; proktaḥ — don byed nus pa gang/ /de 'dir don dam yod pa yin/ /gzhan ni kun rdzob yod pa ste/ /de dag rang spyi'i mtshan nyid bshad// arthakriyāsamarthaṃ yat tadatra paramārthasat anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe pra.vā.118kha/2.3; bhāṣitaḥ — 'di gzhan dag gis bshad do zhes bya bar yang mi rung ngo// nāyamanyairbhāṣito yujyate sū.vyā.130kha/3; rkyang pas bshad pa ma yin pa ste/ 'di ltar rtsa ba gnyis pa'amrtsa ba bsdebs te bshad pa gang yin pa yā na gadyena bhāṣitā api tu pādopanibandhena dvipadā vā śrā.bhū.56ka/137; kathitaḥ — nga yis khyod la gang bshad pa/ /de rnams thams cad gus pas zung// yanmayā kathitaṃ tvayi tat sarvaṃ sādaraṃ grāhyam he.ta.19ka/60; stobs bcu ldan pas bshad pa'i zhing/ /byang phyogs yod pa'i ri dag dang// daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ ma.mū.149kha/62; uditaḥ, o tā — 'gal ba'i chos 'dre ba/ /dngos po'i tha dad nyid du bshad// viruddhadharmasaṅgo hi vastūnāṃ bhinnatoditā ta.sa.103ka/908; tshig dang ngag gi tshogs zhes bya/ /yi ge kho na de ltar bshad// padavākyasamūhākhyā varṇā eva tathoditāḥ ta.sa.101kha/895; khyātaḥ — bems po bcings pa'i rang bzhin las/ /gzugs ni gti mug ces byar bshad// rūpaṃ mohamiti khyātaṃ jaḍabandhasvabhāvataḥ gu.sa.150kha/124; dbang ni rnam pa bzhi ru bshad// sekaṃ caturvidhaṃ khyātam he.ta.17ka/ 54; ākhyātaḥ — de byang chub sems dpa'i sde snod kyi ma mo 'dir tshang bar bshad de tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni bo.bhū.97kha/124; ces pa de skad bshad tshe ityākhyāte me.dū.349kha/2.39; vyākhyātaḥ — de la phyed snga ma phyed phyi mas bshad do// atra pūrvārdhamuttarārdhe vyākhyātam sū.vyā.207ka/110; prakhyātaḥ — zhing ni mu n+mu nir bshad de// kṣetraṃ munmuni prakhyātam he.ta.8ka/22; anuvarṇitaḥ — ma 'ongs pa yi dus na ni/ /sha za gti mug smra ba dag/ /sha ni sdig med rung ba'o zhes/ /sangs rgyas kyis ni bshad ces zer// vakṣyantyanāgate kāle māṃsādā mohavādinaḥ kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam la.a.157kha/105; upavarṇitaḥ — rigs la sogs pa'i sbyor ba ni ming sbyor ba med na mi 'byung ba yin no zhes bya ba la sogs pa sngar bshad pa jātyādiyojanā nāmayojanāṃ vinā'bhāvinītyādi pūrvopavarṇitam ta.pa.5kha/456; abhihitaḥ — brtse ba dang ni blo dag kyang/ /ji skad bshad pa'i chos ldan yin// dayāmatyādayo'pi ca yathābhihitadharmāṇaḥ ta.sa.124kha/1078; bhāṣṭaḥ — gang yang sprul pas bshad pa dang/ /rnam smin skyes pas gang bshad pa// yacca nairmāṇikairbhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ la.a.164ka/116; ābhāṣṭaḥ — sprul pa dag gis gang bshad pa/ /rnam smin rgyal bas ma yin no// yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikairjinaiḥ la.a.164kha/116; udāhṛtaḥ — de dag rjes su gzung phyir 'di bshad do// udāhṛtaṃ…tadanugrahāya ca ra.vi.128kha/117; niveditaḥ — zla 'od can de 'ong ba ni/ /'bangs mos bshad pa mthong gyur nas// dāsyā niveditaṃ dṛṣṭvā tamāyāntaṃ śaśidyutim a.ka.158kha/72.24; darśitaḥ — gang phyir thams cad mnyen pa ni/ /sbyor ba lhod pa'i skyon du bshad// bandhaśaithilyadoṣo hi darśitaḥ sarvakomale kā.ā.320kha /1.69; dyotitaḥ, o tā — rtag par 'du shes pa dang ril por 'du shes pa spang ba'i phyir de skad du bshad de nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā abhi.bhā.229kha/772; prakīrtitaḥ — gang gis brjod du med pa'i spyi/ /rnam rtog bdag nyid can du bshad/ /rtag pa'i rjes 'gro'i rang bzhin spyi/ /dngos po med par bstan zin to// vikalpātmā ca sāmānyamavācyaṃ yat prakīrtitam nityānugatirūpaṃ tannīrūpaṃ pratipāditam ta.sa.132kha/1128; vivṛtaḥ — chos de 'dir bshad pa yang dga' ba'i mchog bskyed do// vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti sū.a.130ka/2; mataḥ, o tā — zhes pa sbyar ba'i dpe ru bshad// iti śleṣopamā matā kā.ā.323ka/2.28; zhes 'di rmongs pa'i dpe ru bshad// ityeṣā mohopamā smṛtā kā.ā.322kha/2.25; smṛtaḥ, o tā — de ni mtshungs par sbyor ba bshad// sā smṛtā tulyayogitā kā.ā.333ka/2.327; vihitaḥ — rang gi srog bsrung ba dang bla ma'i don du brdzun byas kyang sdig tu mi 'gyur bar rig byed la mkhas pa dag gis bshad pa'i phyir ro// apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti jā.mā.192kha/224
  2. bhāṣyamāṇaḥ — phyir mi ldog pa'i byang chub sems dpa' sems dpa' chen po ni chos zab mo bshad pa la nem nur mi byed avinivartanīyo bodhisattvo mahāsattvo gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na kāṅkṣati a.sā.287kha/162; deśayan — bcom ldan 'das kyis rten cing 'brel bar 'byung ba bshad pas rgyu rnam par brjod pa nyid bgyis te pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛtaḥ la.a.96kha/43.

{{#arraymap:bshad pa

|; |@@@ | | }}