bshes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bshes
* saṃ.
  1. = grogs po mitram — yon tan mang ldan phan byed bshes la rtag bsten pa// bahuguṇahitamitranityasevaḥ sū.vyā.220ka/127; dge ba'i bshes la nye bar brten zhing thos pa lhur len ston pa mchod la brtson// satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaṃ śāstari sū.a.254ka/173; thams cad bshes kyi grong song nas// viśvāmitrapuraṃ gatvā a.ka.207kha/23.48; de nas bshes dang grogs po gnyen// atha mitraṃ sakhā suhṛt a.ko.186ka/2.8.12; medyatīti mitram ñimidā snehane a.vi.2.8.12; suhṛt — khyod niphan pa mdzad pa'i bshes lags te// tvaṃ hitāvahitaḥ suhṛt śa.bu.114kha/120; ngan pa'i gos gyon gnyen bshes rnams dang bral/ /bas mtha'i sa na lus ni skyur te bor// kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ jā.mā.96ka/111; bshes pa'i spring yig suhṛllekhaḥ ka.ta.4182; sapremakaḥ — yul ko sa la'i rgyal po gsal rgyal gyi ba lang gi spyan byed pa chen po zhes bya ba dang tshe dang ldan pa nye dga'i bshes pas rājñaḥ prasenajitaḥ kosalasya baḍro nāma gavādhyakṣaḥ āyuṣmata upanandasya sapremakaḥ vi.va.169kha/2.172; paricitaḥ—de bzhin du/ /gnyen dang bshes pa rnam spangs nas// tyaktvā bandhūn paricitāṃstathā bo.a.6ka/2.62
  2. saṃstavaḥ — skye bo gsar bu bshes shing ma 'dris pa/ /rab tu spobs shing bag phab mi rung yang// alabdhagādhā navasaṃstave jane na yānti kāmaṃ praṇayapragalbhatām jā.mā.126ka/145;

{{#arraymap:bshes

|; |@@@ | | }}