bskyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskyod pa
=I. kri. skyod pa ityasya bhavi., bhūta. II. saṃ.
  1. = g.yo ba kampaḥ — lag pa bskyod pa pāṇikampaḥ ta.sa.59kha/570; kampanam — dvividhaṃ raśmikarma saṃdarśayati…mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam sū.a.147kha/28; ākampanam — 'dam bskyod pa paṅkākampanam vi.sū. 46ka/58; calanam — lag pa bskyod pa bāhucalanam a.ka.63.41; cālanam — nam mkha' la rkyed bskyod pa'o ākāśe kaṭicālanasya vi.sū.18kha/21; vikṣepaḥ — lag pa bskyod pa hastavikṣepaḥ śi.sa.67ka/66; yan lag bskyod pa aṅgavikṣepaḥ ta.si.266/176; ākṣepaḥ — gshog pa bskyod pa pakṣākṣepaḥ a.ka.108. 138; syandaḥ a.ko.3.3.68; āsphālanam — caṇḍānilāsphālanacañcalāni jā.mā.178/102; pracālaḥ; pracālanam — lag pa mi bskyod na bāhupracālakam ma.vyu.8551; bhaṅgaḥ — smin ma bskyod pa bhrūbhaṅgaḥ ta.pa.194ka/104; gharṣaṇam, cālanam — gnyis kyis bskyod pa'i sbyor ba las dvayorgharṣaṇasaṃyogāt he.ta.24ka/78; stobhanam — bskyod par 'dod ma stobhanecchā vi.pra.44kha/4.43; yathā vaśye tathākṛṣṭau stobhane jvarotpādane ca vi.pra.73kha/4. 138; ghaṭṭanam — rma ltar bskyod mi bzod pa vraṇavad ghaṭṭanāsahiṣṇuḥ śi.sa.129ka/125; saṃbhramaḥ — lag pa shas cher bskyod min te/ cung zad bskyod la sgra bsgrags pa na bāhūtkṣepakaṃ kaṃcicchabdayedalpasaṃbhrame bo.a.
  2. 95; cāpalam — sevāvyasanasaktānāmasakṛtkarṇacāpalāt a.ka.28.18; kṣobhaḥ — bskyod pa kṣubdhaḥ a.ka.59.60; vikṣobhaḥ — bskyod pa vikṣobhitaḥ jā.mā.105/62; vyāyāmaḥ — mi'i lag pa bskyod pa puruṣahastavyāyāmaḥ jñā.si.212/136; pranartanam — rdo rje 'jug pa'i bskyod pa dang vajrāveśapranartanaiḥ gu.si.
  3. 18; *utthānam, o natā — bskyod pa yang ba laghūtthānatā a.śa.156ka/145; ma.vyu.6287
  4. = 'gro ba vrajyā, gamanam — yātrā vrajyā'bhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ a.ko.2.8.95; caraṇam — na saṃsāracaraṇatāyai na nirvāṇagamanatāyai pra.pa.202 III. bhū.kā.kṛ. calitaḥ — 'jig rten gyi khamsbskyod rab tu bskyod yang dag par rab tu bskyod lokadhātuḥ…calitaḥ pracalitaḥ saṃpracalitaḥ sa.du.191/190; uccalitaḥ ma.vyu.7230; vicalitaḥ — mandānilavicalitān…dīpān a.ka.24.132; īritaḥ — karmavāteritastūrṇaṃ kūlaṃ prāpya nṛpātmajaḥ a.ka.31.18; samīritaḥ — sarve vikalpena samīritāḥ la.a.181kha/148; preritaḥ — ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritān la.a.56kha/1; cetanāpreritasaṃskārāvasthāsu prajñaptāḥ abhi. sa.bhā.4kha/4; iñjitaḥ — sukhamaṇḍeñjitatvācca abhi.sphu.307kha/1178; sphuritaḥ — so yi g.yogs kyang ma bskyod la nāpi sphurito daśanacchadaḥ kā.ā.2. 323; prasphuritaḥ — mchu bskyod pa prasphuritādharaḥ a.ka.64297; vidhūtaḥ — kāścitkadalya iva vāyuvidhūtā urū kampayanti sma la.vi.157ka/234; valitaḥ — vipulākālavātālīvalitormibalaiḥ a.ka.81.7; āndolitaḥ — grogs mo'i lag pas bskyod pa'i rnga yab sakhīkarāndolitacāmaram a.ka.108.91; uddhūtaḥ — mi bskyod pa anuddhūtam vi.sū.44ka/55; khinnaḥ — prītirviṣaṇṇā khinnā dhīḥ sukhaśrīrgatayauvanā a.ka.9.72; kṣubdhaḥ — kṣubdhābdhidhīrairbhaṭakuñjarāṇām a.ka.59.60; vikṣobhitaḥ — haṃsāṃsavikṣobhitapaṅkajāni jā.mā.105/62; lolitaḥ — chatrasaṃchāditā lokāścāmarānilalolitāḥ a.ka.29. 12; ākulitaḥ — kālānilākulitakarmalatāgrapuṣpe a.ka.24.86; taraṅgitaḥ — māyūrapakṣairanilāvahelātaraṅgitāgraiḥ a.ka.53.34; āvarjitaḥ — pavanabalāvarjitam jā.mā.358/209 IV. ( kṛ.) kampyaḥ — mi bskyod pa akampyaḥ ta.sa.74kha/700; prakampyaḥ — mi bskyod pa aprakampyaḥ rā.pa.248ka/148; kṣobhyaḥ — mi bskyod pa akṣobhyaḥ a.sā. 321kha/181; cālyaḥ — bskyod mi nus pa acālyaḥ jñā.si.1.45 V. vi. lolaḥ — bālānilalolacārulatikā a.ka.10.71; ālolaḥ — bālānilālolalatāvailakṣyakāriṇīm a.ka.14.118; ākulaḥ — pavanākulālīstanāvanamrāḥ stabakā latānām a.ka.38.11; parāyaṇaḥ — khro bas bskyod pa manyuparāyaṇaḥ a.ka.4.41.

{{#arraymap:bskyod pa

|; |@@@ | | }}