btab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btab pa
*kri. (z(8dn a ityasyāḥ bhūta.)
  1. (bhūta.) cakāra smon lam btab pa praṇidhiṃ cakāra a.śa.19kha/16
  2. (?) visarjayati ma.vyu.6590;
  • saṃ.
  1. upanipātaḥ — gal te ldan pa tsam la ltos pa dang bcas pa yin par gyur na/ de'i tshe dang po btab pa nyid kyi zhing la sogs pa'i 'bras bu skye bar thal bar 'gyur te yadi hi saṃyogamātrasāpekṣāḥ syuḥ, tadā prathamopanipāta eva kṣityādibhyo'ṅkurādikāryodayaprasaṅgaḥ ta.pa.280ka/273
  2. prahāraḥ — mtshon gyis btab pa de nyid kyis yongs su mya ngan las 'das par gyur to// parinirvṛttaśca tenaiva śastraprahāreṇa abhi.sphu.220ka/999; ghātaḥ— sen mo btab bskyod nakhaghātalolām a.ka.64ka/59.130; sampātaḥ — sen mos btab pa yis/ /sgra byed nakhasampātaiḥ kvaṇantī a.ka.262ka/31.30; saṃcodanā — de lta bas na yon tan med pa la yod par grags pa ni skyes bu dge ba rnams la bskul ma btab pa dang 'dra bar 'gyur te tadevamabhūtaguṇasambhāvanā pratodasaṃcodaneva bhavati sādhūnām jā.mā.109ka/127
  3. abhiṣekaḥ — dri'i chus chag chag btab pa gandhābhiṣekaḥ vi.va.161kha/1.50; pariṣekaḥ — chus btab pa jalapariṣekaḥ lo.ko.932;
  • bhū.kā.kṛ.
  1. = sa bon btab pa uptam — bdag gis de ring sa bon btab adyaivoptaṃ mayā bījam vi.va.158ka/1.46; legs rmos zhing la rab nyung gang btab dang// kṣetre sukṛṣṭe'lpataraṃ yaduptam a.ka.189ka/81.1; vyuptam — sha ra'i nags ni rab byung (phyung ) ba/ /mnyam par til ni bro gang btab// utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam a.ka.115ka/64.320; avaropitam — de ltar byang chub sems dpa' des de dag la phyi ma la ser sna'i dri ma bsal ba'i sa bon btab pa yin te evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati bo.bhū.67kha/87; nyastam — khyod kyis sa bon btab nyastaṃ tvayā bījam a.śa.145ka/134; prakīrṇam— sa chen po la sa bon btab pa tshogs pa dang phrad na skye bar 'gyur te mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti a.sā.73kha/40; prakṣiptam — nas brngos pas btab prakṣiptabharjitayavasya vi.sū.77kha/94
  2. = nad kyis btab pa paripīḍitaḥ — nad kyis btab pa rnams la ni sman par gyur pa'o// vyādhiparipīḍitānāṃ vaidyabhūtaḥ kā.vyū.220kha/282; ākrāntaḥ — mtshan mo ma zhu'i nad kyis btab/ /gdung ba chen po'i cho nge bton// rātrau visūcikākrāntaścukrośa vipulavyathaḥ a.ka.185kha/21.14; grastaḥ — nad kyis btab pa'i nad pas vyādhigrastenaivātureṇa śrā.bhū.166ka/442; spṛṣṭaḥ — nad kyis btab pa rnams ni nad dang bral bar gyur rogaspṛṣṭā vigatarogā bhavanti sma ma.vyu.6308; parigataḥ — nad sna tshogs kyis btab pa nānāvyādhiparigataḥ ma.vyu.7155; patitaḥ phyis re zhig na nad kyis btab pa dang yāvadapareṇa samayena glānyaṃ patitaḥ a.śa.230ka/212
  3. = byas pa kṛtam — smon lam btab pa praṇidhānaṃ kṛtam vi.va.168ka/1.157; gang zag nyan thos kyi theg par smon lam btab pa yang yod asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ śrā.bhū.73ka/189; kṛtavān — de yis smon lam btab praṇidhānaṃ sa kṛtavān a.ka.175ka/19.136
  4. = rlung gis btab pa īritam — dril bu g.yer ka'i dra ba de dag la rlung gis btab na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung la tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati a.sā.426ka/240
  5. = mtshon sogs kyis btab pa hatam — btab ma thag tu sems dpa' che/ /rdo rje sku gsum las byung ba/ /dam tshig mchog gis ldang bar 'gyur// hatamātre mahāsattve trikāyavajrasambhavaḥ uttiṣṭhet samayāgreṇa gu.sa.124kha/75; āhatam — de nas rgyal po dang btsun mosshing rlung gis btab pa bzhin du 'gyel to// atha rājā devī ca…vāyunā…āhata iva drumo bhūmau nipatitau su.pra.57ka/113
  6. = sngags kyis btab pa abhiśaptam — mgo mangs sbrul ni sngags kyis btab ste bzlogs pa bzhin/ /me lce g.yo ba dal zhing zhi bar gyur ces grag/ mantrābhiśapta iva naikaśirā bhujaṅgaḥ saṃkocamandalulitārcirupaiti śāntim jā.mā.90kha/103
  7. = zhags pa sogs btab pa kṣiptam — zhags pa btab pa pāśaḥ kṣiptaḥ vi.va.208kha/1.83; arpitam — nyon mongs nya pas btab pa yi/ /mchil ba 'di ni mi bzad gze// etadghi baṇḍaśaṃ ghoraṃ kleśabāḍiśikārpitam bo.a.6.89
  8. = las kyis btab pa ākṣiptam — sdud pa'i phyir ni las kyis btab pa'i srid pa sred pas so// karṣaṇāt tṛṣṇayā karmākṣiptasya punarbhavasya ma.bhā.3kha/1.11
  9. = dus btab pratigṛhītaḥ — de nas re zhig na rgyal po tshangs pas byin gyis dus btab ste/ da ste zhag bdun na 'ong gis yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ, saptame'hani āgacchāmīti a.śa.211ka/194;

{{#arraymap:btab pa

|; |@@@ | | }}