byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byung ba
* kri.
  1. ('byung ba ityasyā bhūta.) abhavat — de nas bzung ste chos kyi ni/ /dga' ston 'jig rten 'di ru byung// tadāprabhṛti dharmasya loke'sminnutsavo'bhavat kā.ā.320ka/1.53; bA rA Na sI dag tu sngon/ /khyim bdag mdza' bo zhes pa byung// vārāṇasyāṃ gṛhapatirmaitro nāma purā'bhavat a.ka.243kha/92.10; abhūt — der ni sa bdag…/gser gyi gtsug phud ces grags byung// tatrābhūd bhūpatiḥ…hemacūḍa iti śrutaḥ a.ka.20ka/3.5; prādurabhūt — rgun chang gi gtam gyi skabs gleng bslang ba'i tshe mdun gyi nam mkha' la byung ste 'dug par gyur to// surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt jā.mā.91kha/105; babhūva — grong du char med mu ge dang/ /yams kyi nye bar 'tshe ba byung// babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure a.ka.29ka/3.118; udapādi — ston pa 'od srung zhes bya ba 'jig rten du byung ste kāśyapo nāma samyaksaṃbuddho loke udapādi vi.va.150ka/1.38; āsīt — mkhas pa skye dgu'i bdag byung ste/ /rje bo nus pa 'dzin yang de// dakṣaḥ prajāpatiścāsīt svāmī śaktidharaśca saḥ kā.ā.332kha/2.318; prasasāra—de nas ri dang bcas pa'i sa chen g.yos/ /rgya mtsho'i rlabs kyang dus las 'das te byung// tataścakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ jā.mā.13ka/13; niścacāra — bcom ldan 'das shAkya thub pa'i mdzod spu nas 'od zerbyung ste bhagavataḥ śākyamuneḥ ūrṇākośānmahāraśmirniścacāra ma.mū.245ka/276; niḥsarati sma — de'i tshe bcom ldan 'das kyi zhal gyi sgo nas 'od zer kha dog sna tshogs byung ba tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma kā.vyū.207kha/265; niścarati sma—ta zhes brjod pa dang de bzhin nyid ni 'dres pa med ces bya ba'i sgra byung ngo// takāre tathatāsambhedaśabdaḥ…niścarati sma la.vi.67kha/89
  2. prādurbhavati—khe'u des gang dang gang du rkang pa bzhag pa de dang der pad ma dag byung ngo// yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti a.śa.64ka/56; sambhavati — dper na sbrul 'khyil gnas skabs na/ /ldog cing de ma thag tu ni/ /drang po'i gnas skabs byung na yang// yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram sambhavatyārjavāvasthā ta.sa.10ka/121; prajāyate — de nyid kyi phyir mtshe ma las gang phyis byung ba de ni nu bo zhes bya'o/ /gang sngar byung ba de ni phu bo zhes bya'o// ata eva yamalayoryaḥ paścāt prajāyate sa kanīyānucyate, yaḥ pūrvaṃ sa jyāyāniti abhi.bhā.119ka/422; āpadyate—da ltar byung ba'i dus la brten nas nyes pa byung ba gang yin pa de yang chos bzhin du phyir 'chos pa pratyutpanne'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṃ pratikaroti bo.bhū.77ka/99; upayāti — de nas tsan dangrong khyer gyi dus ston myong bar bya ba'i phyir rgyal po'i pho brang nas phyi rol tu byung ngo// tataścandanaḥ…rājakulād bahirupayāti nagaraparva pratyanubhavitum a.śa.64ka/56; vāti — 'di'i kha nas uta pa la'i dri byung la asya mukhānnīlotpalagandho vāti a.śa.169kha/157;
  • saṃ.
  1. bhavaḥ — rnam pa 'di 'dra'i shes pa ni/ /dran yin de yang myong las byung// smṛtiścedṛgvidhaṃ jñānaṃ tasyāścānubhavād bhavaḥ pra.vā.132kha/2.374; sambhavaḥ—ji ltar sgra brnyan gyi ni sgra/ /gzhan gyi rnam rig las byung ba// pratiśrutkārutaṃ yadvat paravijñaptisambhavam ra.vi.126ka/110; sna tshogs rkyen las byung ba yi/ /sgyu ma de yang sna tshogs nyid// sā'pi nānāvidhā māyā nānāpratyayasambhavā bo.a.31ka/9.12; prabhavaḥ — de las byung ba phung po dang khams dang skye mched tatprabhavasya skandhadhātvāyatanasya ra.vyā.98kha/45; sprul pa'i sangs rgyas thams cad ni las las byung ba ma yin te sarve hi nirmitabuddhā na karmaprabhavāḥ la.a.152ka/98; udbhavaḥ — srog chags bsad las byung ba'i sha/ /'di la bdag gis ji ltar sbyin// kathamasmai prayacchāmi māṃsaṃ prāṇivadhodbhavam a.ka.25ka/3.67; der ni rigs lnga las byung ba'i/ /rig ma bzang mo rnam par gzhug// vidyā tatra praveṣṭavyā divyā pañcakulodbhavā he.ta.11kha/34; utpattiḥ — de las byung ba'i mtshan nyid kyi 'brel pa tadutpattilakṣaṇasambandhaḥ ta.pa.45ka/539; utpādaḥ — de nas rgyal po nor gyi bdag pos sangs rgyas byung bar thos nas atha khalu rājā dhanapatirbuddhotpādaśravaṇena ga.vyū.244kha/327; utthānam — de las gzhan las byung zhes bya ba ni/ glang po che dang rta dang shing rta la sogs pa de las gzhan ni de las gzhan no/ /de las byung ba gang la yod pa zhes tshig rnam par sbyar ro// tadanyottheti tasmād gajaturagasyandanāderanyastadanyaḥ, utthānaṃ yasyā iti vigrahaḥ ta.pa.275kha/265
  2. vṛttiḥ — rtsod pa byung ba spyod pa la mkhas pa'o// kuśalasyādhikaraṇavṛtte'dhyācāre ca vi.sū.90ka/108; āpātaḥ — bar chad byung ba'i bdag(?dbang )nyid kyis kyang ngo// antarāyāpātavaśatayā ca vi.sū.50kha/64;
  1. sambhūtaḥ— skyes bu 'dod tsam las byung ba'i/ /brda ni 'ba' zhig las kyang ni/ /tha snyad kyang ni rigs yin te// narecchāmātrasambhūtasaṅketādapi kevalāt yujyate vyavahāraśca ta.sa.97ka/864; rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o// vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39; rnam brtags zhing las byung ba yi/ /bsam gtan rnal 'byor pa yi zas// vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ bo.a.34kha/9.93; udbhūtaḥ — nag pa'i shes pas de byung ba'i/ /shes pa'i gzung bya rtogs byed min// caitrajñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam ta.sa.75kha/705; samudbhūtaḥ — lo ma ral gri lta bu'i nags byung ba dag su yis byas asipatravanasamudbhūtāni vā kena kṛtāni bo.pa.89ka/51; spyi bo phug pa las byung ba/ /rang gi khrag ni 'thung du bcug// śirāvedhasamudbhūtaṃ pāyitā nijaśoṇitam a.ka.265ka/32.11; prādurbhūtaḥ — mdang sum de lta bu'i dge ba'i ltas de dag byung ste adya rātrāvīdṛśāni śubhanimittāni prādurbhūtāni su.pra.52kha/104; da ltar byung ba'i rnam par rtog pa'i dmigs pa'i dngos po byung ba pratyutpannaṃ punarvikalpālambanaṃ vastu prādurbhūtam bo.bhū.29kha/36; jātaḥ — byung ba ni skyes pa'o// jātāḥ utpannāḥ ta.pa.31ka/509; nirjātaḥ — mthong byed snang las byung ba na/ /snang ba ci yi rgyu las 'byung// paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusambhavam la.a.187ka/158; abhijātaḥ — gzhan la brtse zhing dul ba las byung ba'i/ /byin las gzhan pa'i mngon mtho'i thabs gang yod// parānukampāvinayābhijātād dānātparaḥ ko'bhyudayābhyupāyaḥ jā.mā.14ka/14; sañjātaḥ — hUM gi sa bon las byung ba/ /gtsug tor rgyal mtshan de bzhin gshegs// hu˜kārabījasañjāto dhvajoṣṇīṣastathāgataḥ sa.du.109ka/166; utpannaḥ — gang zhig byung ba dag las yongs su nyams par mi 'gyur ba de ni mi g.yo ba'i chos can no// yo na kupyati utpannebhyo na parihīyate so'kopyadharmā abhi.sphu.220ka/999; de'i 'og tu de bzhin gshegs pa rdo rje mthu bo che'i dpal zhes bya ba byung ste tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ ga.vyū.129kha/216; samutpannaḥ — de la sdug bsngal thams cad ni sngon gyi rgyu las byung ba dang da ltar gyi rkyen las byung ba'o// tatra sarvaduḥkhaṃ yat pūrvahetusamutpannaṃ vartamānapratyayasamutpannañca bo.bhū.130kha/168; upapannaḥ—'gags ma thag pa'i yid ni mjug thogs su byung ba'i yid kyi rnam par shes pasrnam par shes so// samanantaraniruddhaṃ hi mano'nantaropapannena manovijñānena vijñāyate abhi.sphu.312kha/1190; janitaḥ — 'o na de lta na lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i rnam par rtog pa de dag tha dad par 'gyur te evaṃ tarhi vikalāvikalāṅgadehajanitayorviśeṣeṇa bhavitavyam ta.pa.94kha/642; prasūtaḥ — ji ltar rgyu'i rdzas las byung ba'i dbyig pa la sogs pa'i 'bras bu'i rgyun yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya ta.pa.89ka/631; uditaḥ — chos thams cad yang dag pa ma yin par rnam par rtog pa las byung ba sarvadharmānabhūtavikalpoditān la.a.145ka/92; bhūtaḥ — rkyen gyis byung dang ma byung min/ /rkyen rnams yod pa ma yin te// na bhūtaṃ nāpi cābhūtaṃ pratyayairna ca pratyayāḥ la.a.179ka/144; ārabdhaḥ — skyon med rgyu las byung ba ni/ /'jig rten 'dod pa'i tshad ma yin// aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam pra.a.18kha/21; pravṛttaḥ — blo gros chen po bstan pa ni byis pa'i bsam pa la yod pa'i lta bar byung ba yin te deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā la.a.92kha/39; kṛtaḥ — lta ba las byung ba'i bcings pa dṛṣṭikṛtabandhanam da.bhū.201ka/22
  2. āgataḥ — rig byed las byung ba ni rig byed can te vedādāgataṃ vaidikam ta.pa.134kha/719; samāgataḥ — de tshe sangs rgyas lha yi phyag/ /thams cad zhing nas byung ba yis// tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ la.a.94kha/41; āyātaḥ — de dang 'brel pa'i rtags mthong ba'i sgo nas byung ba'i rtags las byung ba'i shes pa tatpratibaddhaliṅgadarśanadvārāyātaṃ liṅgijñānam ta.pa.234kha/939
  3. niryātaḥ — chos kyi sku mi shigs shing brtan pa dang ldan pa'i dbyings las byung ba dharmakāyābhedyasāravatīdhātuniryātām ga.vyū.180ka/265; gang gi tshe khang mig gi nang nas dud pa'i tshogs chen po byung bar mthong ba yadā viśiṣṭaṃ dhūmakalāpaṃ niryāntamapavarakāt paśyati nyā.ṭī.56kha/131; abhiniryātaḥ — byang chub sems dpa' kun tu bzang po'i spyod pa dang smon lam gyis byung ba samantabhadrabodhisattvacaryāpraṇidhānābhiniryātaiḥ ga.vyū.276kha/3; nirgataḥ — de sgo phye nas byung ste sa dvārāṇyudghāṭya nirgataḥ vi.va.189kha/1.63; rang gi lus las byung ba'i skud pa rnams kyis bdag nyid 'ching bar byed pa dar gyi srin bu ji bzhin nyid do// kośakīṭo yathaivātmānaṃ guṇaiḥ svatanunirgataistantubhirbadhnāti vi.pra.268ka/2.85; bo.a.15kha/8.58; vinirgataḥ — de kun snang ba mtha' yas kyi/ /bde ba can nas byung ba 'o// sarve te hyamitābhasya sukhāvatyā vinirgatāḥ la.a.164ka/116; niḥsṛtaḥ — rtsig sogs las byung tshig rnams ni/ /yid ches pas bstan mi 'gyur ro// kuḍyādiniḥsṛtānāṃ ca na syādāptopadiṣṭatā ta.sa.118ka/1020; viniḥsṛtaḥ — so dang 'gram pa dang rkan dang lce dang mchu sbyar ba las byung ba dantahanutālujihvauṣṭhapuṭaviniḥsṛta(–) la.a.116kha/63
  4. udgataḥ — zas kyi dus su rtsod pa 'di/ /khyed cag rnams la ci slad byung// bhaktakāle kaliḥ kasmādyuṣmākamayamudgataḥ a.ka.136kha/67.30; blangs pa'i skyon las dus su bral gyur cing/ /slar yang phul bas slar yang byung bar gyur// ādānadoṣādviratāni kāle punaḥ pradānātpunarudgatāni a.ka.150kha/68.108; samudgataḥ — 'jig rten mgon po khyod byung bas/ /mi khom rnams ni stongs par 'gyur// bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate la.vi.172ka/259; uttīrṇaḥ — de nas rgyal po ji skad ston pa'i rim pa bzhin du khrus la chas te khrag gis gang ba'i rdzing bur zhugs nas byung ba dang tato rājā yathānirdiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkariṇīmavatīrṇottīrṇaḥ vi.va.212kha/1.87; unmagnaḥ — phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro// unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati da.bhū.220ka/31; vyutthitaḥ — des de rnams khyer te mtsho de nas byung ngo// sa tānyādāya tasmād hradād vyutthitaḥ vi.va.205kha/1.80; samutthitaḥ — chos 'di dag ni snying po med/ /rlom sems las ni byung ba yin// asārakā ime dharmā manyanāyāḥ samutthitāḥ la.a.159ka/107
  5. āpannaḥ — 'das pa'i dus la brten nas nyes pa byung ba gang yin pa de des chos bzhin du phyir bcos pa atītamadhvānamupādāya yāmāpattimāpannaḥ sā'nena yathādharmaṃ pratikṛtā bhavati bo.bhū.77ka/99; adhyāpannaḥ — dge slong so sor thar pa'i sdom pa la gnas pa pham pa byung ba pārājayikādhyāpannaḥ prātimokṣasaṃvarastho bhikṣuḥ bo.bhū.86ka/109; labdhaḥ — gcig pu nye du'i khyim du zan gyi phyir lo nyes byung ba'i tshe nye du rnams dang lhan cig 'brel ba'i nye bar sbyor ba gnang ba thob pas 'gro bar bya'o// vicaredekākinī jñātigṛhabhuktinimittaṃ durbhikṣe labdhāyāṃ jñātibhissārddhaṃ sambandhopavicārasaṃvṛtau vi.sū.50kha/64
  6. pratyupasthitaḥ — de'i tshe rgyal po'i khab kyi grong khyer na klu'i rgyal po ri bo dang yid 'ong gnyis phrad pa zhes bya ba'i dus ston byung ste tena khalu samayena rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam a.śa.200ka/185
  7. uddhṛtaḥ — smra mkhas kyis ni bsdus rgyud kyis/ /ji ltar rgyud chen las byung ba// yathoddhṛtaṃ mahātantrāt svalpatantreṇa vāgminā vi.pra.173ka/3.170; paripaṭhitaḥ — bstan bcos las byung ba'i sbyor ba mthong ba dmigs shing prayogāṇāṃ śāstraparipaṭhitānāṃ darśanamupalambhaḥ nyā.ṭī.59ka/142;

{{#arraymap:byung ba

|; |@@@ | | }}