can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
can
pra. svāmitvabodhakapratyayaḥ
  1. matup-pratyayaḥ — yon tan can guṇavān bo.a.8.145; lus can mūrttimān ta.pa.285ka/282; longs spyod can/o ma vibhūtimatī jā.mā.325/190; rdo rje can/o ma vajravatī a.ka.103.4
  2. in-pratyayaḥ — nor can dhanī vi.va.206ka/1.80; chos can dharmī kā.ā.2.129; chos can dharmiṇī a.śa.280kha/257; 'bras bu can phalī, phalinī jā.mā.280/162
  3. ṭhan-pratyayaḥ — nor can dhanikaḥ a.ka.46.41
  4. vin-pratyayaḥ — dka' thub can tapasvī bo.a.7.58; dka' thub can/o ma tapasvinī mi.ko.59ka; gzi brjid can ūrjasvī kā.ā.2.272
  5. aṇ-pratyayaḥ — dka' thub can tāpasaḥ jā.mā.61/36; dka' thub can/o ma tāpasī a.ka.65.75
  6. ṭhak-pratyayaḥ — chos can dhārmikaḥ a.śa.44ka/38; brda can sāṅketikaḥ ta.sa.42kha/430
  7. ṭhañ-pratyayaḥ — brda can sāmayikaḥ ta.sa. 55kha/536; brda can sāmayikī ta.sa.42ka/427
  8. ka-pratyayaḥ, kan-pratyayaśca — skye ba can jātakaḥ vi.pra.51ka/4.57; skra can romakaḥ vi.pra.174ka/1. 26
  9. ac-pratyayaḥ — mda' can śaraḥ vi.va.129ka/1.18
  10. ṇa-pratyayaḥ — dad pa can śrāddhaḥ bo.bhū.79kha/102; shes rab can prājñaḥ bo.bhū.78ka/91
  11. valac-pratyayaḥ — gtsug phud can śikhāvalaḥ kā.ā.3.24
  12. va-pratyayaḥ — skra can keśavaḥ mi.ko.82ka
  13. yus-pratyayaḥ — nga rgyal can ahaṃyuḥ mi.ko.127kha
  14. itac-pratyayaḥ — nga rgyal can garvitaḥ la.vi.78kha/106
  15. cha-pratyayaḥ — rigs can jātīyaḥ ta.sa.123kha/1073; byis pa'i rang bzhin can bālajātīyāḥ la.a.133kha/79
  16. ṭhaṇ-pratyayaḥ — rtags can laiṅgikam pra.vā.2.180
  17. āluc-pratyayaḥ — brtse ba can kṛpāluḥ sū.a.186ka/82; snying rje can dayāluḥ jā.mā.311/181
  18. ghinuṇ-pratyayaḥ — skal ba can bhāgī śi.sa.140ka/135;
  • u.pa.
  1. = ldan pa śālī — 'bras bu can phalaśālī a.ka.66.92; śālinī — yon tan can guṇaśālinī a.ka.37.24; anvitaḥ — brtse ba can dayānvitaḥ a.ka.51.6
  2. = bcas pa saha — yon tan can saguṇaḥ a.ka.53.7; ya mtshan can savismayaḥ a.ka.67.30
  3. = 'dzin pa dharaḥ — ri bong can śaśadharaḥ nā.nā.272ka/70; bhṛt — lus can tanubhṛt a.ka.50.33
  4. = thob pa prāptaḥ — nga rgyal can abhimānaprāptaḥ sa.pu.15kha/25;
  • sa.pa. : dhanam — dka' thub can tapodhanaḥ jā.mā.331/193; aṅkaḥ — ri bong can śaśāṅkaḥ gu.sa.130ka/86; ālayaḥ — kha ba can himālayaḥ ma.mū.181ka/109.

{{#arraymap:can

|; |@@@ | | }}