chod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chod
* kri. (gcod pa ityasyāḥ vidhau) = chod cig
  1. chinda — lce chod cig jihvāṃ chindata vi.va.200kha/1.74; kecidāhuḥ…chindata…nāśayatemaṃ śramaṇaṃ gautamam la.vi.150ka/222; pracchidyatām — vetralateyaṃ ca nyagrodhaśākhā śarābhyāṃ yugapatpracchidyetām jā.mā.318/185; ardhāpaya — lag pa chod cig hastāvardhāpayata vi.va.201ka/1.175; *truṭa ba.vi. 164kha
  2. pithaya — sgo rnams chod la dvārāṇi pithayata la.vi.113ka/165; pidhīyatām — sgo chod cig pidhvī(?)tāṃ dvāram vi.sū.71ka/88;

{{#arraymap:chod

|; |@@@ | | }}