chos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos
* saṃ. dharmaḥ (nirvacanam — svalakṣaṇadhāraṇād dharmaḥ abhi.bhā./12)
  1. = yod pa thams cad sattāmātre — sāsravā'nāsravā dharmāḥ abhi.ko.127-5/16; 'dus byas kyi chos saṃskṛtadharmaḥ da.bhū.251kha/49; 'dus ma byas kyi chos asaṃskṛtadharmaḥ da.bhū.251kha/49; chos thams cad rang bzhin med pa sarvadharmaniḥsvabhāvatā bo.pa. 1; sarvadharmā anātmānaḥ vi.va.151kha/1.40
  2. = gsung rab buddhavacanam — chos dkon mchog dharmaratnam a.sā.437kha/247; dvividho dharmaḥ deśanādharmo'dhigamadharmaśca ra.vi.84ka/18; chos kyi phung po brgyad khri bzhi stong caturaśītidharmaskandhasahasrāṇi a.sā.67kha/37
  3. = myang 'das nirvāṇam — de yis thugs su chud pa'i chos/ 'khor ba'i 'jigs pa sel ba dang taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam bo.a.2.49; tadvyākhyā — dharmaṃ nirvāṇam bo.pa./33
  4. (pu., napu.) = bsod nams puṇyam — syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ a.ko.1.4.24; rgyal po chos ni mdor bshad na/ sems can rnams la snying rje bskyed dayāṃ sattveṣu manye'haṃ dharmaṃ saṃkṣepato nṛpa jā.mā.310/180; vṛṣaḥ — nyams med yin yang chos gcod minbde byed yin yang lag 'gro med acyuto'pyavṛṣocchedī…śaṃkaro'pyabhujaṅgavān kā.ā.2.319
  5. kartavyam — rgyal rigs kyi chos kṣatradharmaḥ jā.mā.258/150; mi'i chos manuṣyadharmaḥ vi.sū.30ka/37
  6. = tshe janma — mthong ba'i chos la myong bar 'gyur ba'i las dṛṣṭadharmavedanīyaṃ karma abhi.sa.bhā.49kha/69
  • pā. dharmaḥ
  1. vastuno dharmaḥ — phyogs kyi chos bstan pa pakṣadharmopadarśanam ta.pa. 233kha/937; pakṣadharmastadaṃśena vyāpto hetuḥ pra.vā.
  2. 1; bsgrub par bya ba'i chos sādhyadharmaḥ ta.sa.70ka/657; sgrub par byed pa'i chos sādhanadharmaḥ vā.ṭī.58ka/14
  3. = yid yul manoviṣayaḥ — chos kyi skye mched dharmāyatanam śrā.bhū.97kha/246
  4. āvaraṇabhedaḥ — chos kyi sgrib pa dharmāvaraṇam la.a.151kha/98
  5. puruṣārthabhedaḥ — trivargo dharmakāmārthaiścaturvargaḥ samokṣakaiḥ a.ko.2.7.57
  • nā. dharmaḥ
  1. tathāgataḥ — evamadhastāyāṃ diśi siṃho nāma tathāgataḥ… dharmo nāma tathāgataḥ su.vyū.199ka/257
  2. ācāryaḥ — somagupteti nāmnāsau somavaṃśasamudbhavaḥ… parinirvāsye abhiṣicya mahāmatim matirdāsyati dharmāya dharmo dāsyati mekhalāya mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati la.a.188kha/160.

{{#arraymap:chos

|; |@@@ | | }}