ci ste

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci ste
# atha — ci ste pha rol phyir zlog par byed de atha paraḥ pratyavatiṣṭheta pra.a.140ka/149; ci ste phyogs gnyis pa yin na atha dvitīyaḥ pakṣaḥ ta.pa.; vi.pra. 68ka/4.121; athāpi ta.pa.; atha matam ta.pa.
  1. = gal te yadi — ci ste log pa'i shes pa yin na de la ji ltar shing dang phrad par 'gyur yadi mithyājñānam, kathaṃ tato vṛkṣāvāptiḥ nyā.ṭī.40kha/46; yadi tu — yadi tvakṣāśritatvameva pravṛttinimittaṃ syād indriyavijñānameva pratyakṣamucyeta, na mānasādi nyā.ṭī.40ka/39; yadyapi — yadyapi ca samāse guṇībhūtaṃ samyagjñānaṃ tathāpīha prakaraṇe vyutpādayitavyatvāt pradhānam nyā.ṭī.39kha/34
  2. = ci'i phyir kim, kimartham — ci ste gzhan la ltos pa yin kimanyadapekṣate ta.sa.86kha/790
  3. = ci ltar katham — ci ste sems khong du chud cing mi 'dug kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55
  4. = gang mtshungs yathā — ci ste de ltar 'gyur astu yathā tathā pra.vā.2.4.

{{#arraymap:ci ste

|; |@@@ | | }}