da ltar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
da ltar
*avya. adya — da ltar yang gnas so zhes gzung na ni gnas pa po de ltar gzung bar 'gyur ro// adyāpyavatiṣṭhata iti hi grahaṇe'vasthātā tathā gṛhīto bhavati pra. a.73kha/81; ta.sa.119kha/1038; adhunā — bsdus dang sdud par 'gyur ba dang/ /gang dag da ltar sdud byed pa// saṃgṛhītā grahīṣyante saṃgṛhyante ca ye'dhunā sū.a. 210kha/114; idānīm — mig (bdag )sogs rnams kyis kun mkhyen ni/ /da ltar re zhig mthong mi 'gyur// sarvajño dṛśyate tāvannedānīmasmadādibhiḥ ta.sa.116ka/1004; etarhi — de la da ltar gyi rnam par rtog pa yongs su ma shes pa ni/ phyi ma la de'i dmigs pa'i dngos po 'byung ba'i rgyu'o// tatraitarhi vikalpasyāparijñānamāyatyāṃ tadālambanasya vastunaḥ prādurbhāvāya (hetuḥ) bo.bhū.29kha/36; samprati — brda'i dus na yod pa'i mthong ba'i yul gyi dngos po nyid ni da ltar yod pa ma yin no// na ca saṅgetakālabhāvi darśanaviṣayatvaṃ vastunaḥ sampratyasti nyā.ṭī.42ka/53; sāmpratam mi.ko.134ka;

{{#arraymap:da ltar

|; |@@@ | | }}