dbyig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyig
= nor hiraṇyam — dbyig dang gser dang rin po che mang du byin no// prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni a.śa.5kha/4; nor dang 'bru dang dbyig thams cad spangs la dhanadhānyahiraṇyaṃ cotsṛjya śrā.bhū.5ka/8; rgyal po dbyig gi go cha yis/ /nor gyi chad pas gzir bar gyur// hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍitaḥ a.ka.21ka/52.20; haryate gacchatīti hiraṇyam harya gatikāntyoḥ a.vi.2.9.90; dhanam—de bas yon tan sgrub par dbyig tu byos// kuruṣva tasmādguṇasādhanaṃ dhanam jā.mā.178kha/207; vittam — rigs kyi bu byang chub kyi sems nisnying dga' bar byed pas dbyig lta bu'o// bodhicittaṃ hi kulaputra…ci(?vi)ttabhūtaṃ hṛdayasantuṣṭikaraṇatayā ga.vyū.311kha/398;vasu—dbyig dang ldan pa'i gzungs vasumatīdhāraṇī da.bhū.256ka/52; sāraḥ — dekhyim gyi rdzas dang dbyig brgya stong du ma yod pabyin nas rab tu byung bar gyur to// saḥ…anekaśatasahasrasaṃkhyaṃ gṛhavibhavasāraṃ…atisṛjya pravavrāja jā.mā.95kha/110.

{{#arraymap:dbyig

|; |@@@ | | }}