dogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dogs
*kri. (aka.; avi.)
  1. (varta.) śaṅkate — dogs pa mi 'os la yang dogs/ /dogs 'os skyon la'ang dogs pa med// aśaṅkyādapi śaṅkante śaṅkādoṣe'pyaśaṅkitāḥ a.ka.176kha/20.9; śaṅkyate — de phyir ji ltar mis byas pa/ /phyin ci log pa nyid du dogs// tadyathā pauruṣeyasya śaṅkyate viparītatā ta.sa.87ka/794; āśaṅkyate — de yang de ltar dogs pa na/ /kun gyis ma mthong nges pa med// ityapyāśaṅkyate'taśca sarvādṛṣṭiraniścitā ta.sa.120ka/1039
  2. (vidhau) śaṅkyeta — gnod pa ma mthong na yang ni/ /'dir ni snga ma bzhin gnod dogs// adṛṣṭāvapi śaṅkyeta bādhā pūrvavadatra hi ta.sa.109kha/956; abhiśaṅkyet — dge ba'i gzugs can dam pa 'di la khyod/ /drag po kun tu 'dar byed ci zhig dogs// kiṃ tīvramākampakamasya sādhoḥ kalyāṇamūrtterabhiśaṅkayetkam a.ka.305kha/108.107;

{{#arraymap:dogs

|; |@@@ | | }}