don du gnyer ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
don du gnyer ba
*kri.
  1. prārthayati — gzhan gyi bud med don du gnyer// parastriyaṃ prārthayanti a.ka.232ka/89. 135; prārthayate — pags pa la chags rngon pa ni/ /gser gyi 'od can bdag don gnyer// prārthayante suvarṇaṃ māṃ carmalubdhā hi lubdhakāḥ a.ka.256kha/30.18; parigaveṣate — de'jig rten dang 'jig rten las 'das pa'i don yongs su tshol zhing don du gnyer to// saḥ… laukikalokottarānarthān parimārgate parigaveṣate da.bhū. 181kha/12
  2. prārthayatām — kho bo rig (rigs )pa don gnyer gang/ /dad pa'i rjes su 'brang ba min// vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe ta.sa.118ka/1019;
  • saṃ.
  1. arthanā — sred ldan mi nus don gnyer bas// aśakyārthanayā tena lubdhena a.ka.363ka/48.64; abhyarthanā — sogs pa'i sgras sgrub par byed pa dang rjes su gnang ba dang don du gnyer ba la sogs pa gzung ngo// ādiśabdena vidhānābhyanujñānābhyarthanādīnāṃ grahaṇam ta.pa.194kha/853; a.ka.202kha/22.98; prārthanā — de la don du gnyer ba ni sred pa'i mtshan nyid do// tatra prārthanā tṛṣṇālakṣaṇā abhi.sphu.104ka/786
  2. vicāraḥ, cintā — don byed nus pa ma yin la/ /don gnyer brtags pas ci zhig bya// arthakriyā'samarthasya vicāraiḥ kiṃ parīkṣayā pra.vā.9kha/3.211;

{{#arraymap:don du gnyer ba

|; |@@@ | | }}