du ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
du ma
*vi. anekaḥ — rnam grangs du mar anekaparyāyeṇa śrā.bhū.7kha/17; ci sgra 'di'i nges pa (nus pa )don du ma gsal bar byed pa gcig nyid yin nam/ 'on te du ma yin kimekasya śabdasya nānārthadyotikā śaktirekaiva, āhosvidanekā ta.pa.198ka/862; naikaḥ — de ni bskal pa stong phrag du mar bsgrub par dka'// duḥsādho'sau naikasahasrairapi kalpaiḥ sū.a.134kha/9; nānā — nus pa de don gcig la nges pa yin nam don du ma la nges pa yin sā śaktirekārthaniyatā vā bhavet, nānārthaniyatā vā ta.pa.198kha/863; nānātmā — chu la sogs par nyi ma 'od/ /gcig ni du mar snang ba min// jalādiṣu na caiko'yaṃ nānātmā savitekṣyate ta.sa.95kha/843; analpaḥ — bskal pa du mar rab dgongs mdzad pa yi// kalpānanalpān pravicintayadbhiḥ bo.a.2ka/1.7; prabhūtaḥ — de la bskal pa du mar sangs rgyas gcig kyang mi 'byung la tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati bo.bhū.50ka/65;

{{#arraymap:du ma

|; |@@@ | | }}