dum bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dum bu
*saṃ.
  1. khaṇḍaḥ, oḍam — bhittaṃ śakalakhaṇḍe vā puṃsyardho'rdhaṃ sameṃ'śake a.ko.1.3.16; khaṇḍyata iti khaṇḍam khaḍi bhedane a.vi.1.3.16; da ni sa dum bu bcu gnyis la 'khor los sgyur ba chen po 'khor ba gsungs pa idānīṃ mahācakravarttibhramaṇaṃ dvādaśabhūmikhaṇḍeṣūcyate vi.pra.171ka/1.22; khaṇḍakaḥ — ko ba'i dum bu carmakhaṇḍakaḥ *vi.va.186ka/2.110; khaṇḍikā — de la mkhas pas lcer mthong gi /sha dum nyid du min nam ci// na sā jihvā budhairdṛṣṭā kevalaṃ māṃsakhaṇḍikā śi.sa.47ka/44; śakalaḥ — rdo yi dum bu'i ri mo bzhin// śilāśakalalekheva a.ka.339kha/44.39; zla ba'i dum bu 'dra candrikāśakalairiva jā.mā.117ka/136; śakalikaḥ ma.vyu.6702; dalaḥ — sha'i dum bu māṃsadalaḥ bo.a.7.45; peśī — sha'i dum bu māṃsapeśī vi.sū.19ka/22; bhittam — zla ba'i cha shas candrabhittam mi.ko.143kha; kapālaḥ — bum pa ni 'bras bur gyur pa'o// dum bu la sogs pa'am sngon po la sogs pa dag ni yan lag tu gyur pa yin la/ bum pa ni yan lag can yin no// ghaṭaḥ kāryabhūtaḥ kapālādayo nīlādayo vāvayavabhūtāḥ, ghaṭo'vayavī pra.pa.74ka/92; vicchedaḥ — seng geston ka'i sprin gyi dum bu mtshams kyi dus la bab pa'i mdog 'dra bar 'dug pa mthong ngo// siṃhaṃ…saṃdhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa jā.mā.211ka/246
  2. = le'u khaṇḍaḥ, oḍam, paricchedaḥ — rnam par bshad pa rigs pa'i mdo sde'i dum bu brgya vyākhyāyuktisūtrakhaṇḍaśatam ka.ta.4060;

{{#arraymap:dum bu

|; |@@@ | | }}