dur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dur ba
= dUr ba/
= dUr bA
  1. dūrvā — 'bigs byed ri phug dur ba sogs/ /ma mthong bar yang yod phyir ro// vindhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ ta.sa.6ka/83; rtswa dUr ba'i 'jag ma la zho dang sbrang rtsi dang mar gyis btags pas dūrvāpravālānāṃ dadhimadhughṛtāktānām ma.mū.211kha/230; dūrvā tu śataparvikā sahasravīryābhārgavyau ruhānantā a.ko.2.4.158; dūrvyate paśubhiriti dūrvā durvī hiṃsāyām dūraṃ vāti gacchatīti vā vā gatigandhanayoḥ a.vi.2.4.158 *2. (= dar b+haH) = ku sha darbhaḥ, kuśaḥ — shing leb dang rtswa mun dza dang zar ma'i shun pa dang rtswa dUr ba dangko lpags gyon pa dang phala(ka)muñjāsanavalkaladarbha…carmaniveśanaiśca la.vi.122kha/183; ngo shes pa 'di ni rnam pa gcig tu 'dzin pa sgrub pa bregs pa yang skyes pa'i rtswa dUr ba la sogs pa'i lo ma dag las skye bar mthong ste na tu…adṛṣṭaścāyaṃ pratyabhijñodayaḥ samānākāraparāmarśavidhāyiṣu lūnapunaḥprasūtadarbhārbhakādiṣu pra.a.233kha/592.

{{#arraymap:dur ba

|; |@@@ | | }}