gal te

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gal te
=(gal tena) yadi — sarve devā manuṣyāśca yadi syurmama śatravaḥ bo.a.4.30; apravṛttirasambandhe'pyarthasambandhavad yadi pra.vā.2.18; atha, prakārāntaropanyāse — gal te 'ga' tshe nus med na athāśaktaṃ kadāciccet pra.vā.2.21; bo.pa.4; cet — gal te thams cad nus med na aśaktaṃ sarvamiti cet pra.vā.2.4.; mdza' bo gal te gshegs na bzhud gaccha gacchasi cetkānta kā.ā.2.140; sacet — saced rūpe carati, nimitte carati a.sā.10ka/6; sa cetpunaḥ — sa cetpunaḥ paśyati pareṣāṃ tadanyeṣāṃ vā tadubhayorvā bo.bhū.80kha/103.

{{#arraymap:gal te

|; |@@@ | | }}