gcad pa
Jump to navigation
Jump to search
- gcad pa
-
* kri. (gcod pa ityasyāḥ bhavi.) (?) (varta.) chinatti — rtsa gcad do tṛṇāni chinatti ta.pa.213ka/896;
- saṃ.
- chedaḥ — kāṣṭhastho'pi sadāgniḥ na dṛśyate chedabhedanopāyaiḥ vi.pra.110ka/1, pṛ. 6; chedanam — kṛpātmakastu saṃgrāmaratidevanabhuktiṣu chedanaṃ bhedanaṃ karma dāhapāke praśasyate sa.u.5.45
- vyavacchedaḥ — mātraśabdastadadhikaviṣayavyavacchedārthaḥ tri.bhā.165ka/80 bandho mokṣo vā vi.sū.57ka/72.
- pā. chedyam, kalāviśeṣaḥ — evaṃ laṅghite…chedye bhedye dālane…gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108.
- bandhaḥ — sīmnorekena vacasā
{{#arraymap:gcad pa
|; |@@@ | | }}