gcad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcad pa
* kri. (gcod pa ityasyāḥ bhavi.) (?) (varta.) chinatti — rtsa gcad do tṛṇāni chinatti ta.pa.213ka/896;
  • saṃ.
  1. chedaḥ — kāṣṭhastho'pi sadāgniḥ na dṛśyate chedabhedanopāyaiḥ vi.pra.110ka/1, pṛ. 6; chedanam — kṛpātmakastu saṃgrāmaratidevanabhuktiṣu chedanaṃ bhedanaṃ karma dāhapāke praśasyate sa.u.5.45
  2. vyavacchedaḥ — mātraśabdastadadhikaviṣayavyavacchedārthaḥ tri.bhā.165ka/80 bandho mokṣo vā vi.sū.57ka/72.
  1. pā. chedyam, kalāviśeṣaḥ — evaṃ laṅghite…chedye bhedye dālane…gandhayuktau ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108.
  2. bandhaḥ — sīmnorekena vacasā

{{#arraymap:gcad pa

|; |@@@ | | }}