gcer bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gcer bu
* vi.
  1. nagnaḥ, vivastraḥ — nagnaḥ kāyaḥ bo.a.8.68; nagno'vāsā digambare a.ko.3.
  2. 37; acelaḥ — gcer bu la sbyin pa'i ltung byed aceladāne prāyaścittikam vi.sū.40ka/50; acelakaḥ — pravrajitasyācelakasya kāye kāyasambandhe vā vi.sū. 40ka/50
  3. nagnā, vivastrastrī — nagnā muktakeśā śeṣā bhagavānivābharaṇabhūṣitā vi.pra.71kha/4.132; nagnikā — rātrau sā nagnikāgatya ma.mū.286kha/444;
  • pā. = gcer bu pa nagnaḥ, digambaraḥ — sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā asatsaddṛṣṭipatitāḥ la.a.181kha/148.

{{#arraymap:gcer bu

|; |@@@ | | }}