gdugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdugs
# chatram i. ātapatram — spyi bo gdugs dang 'dra ba'i dbu mdzes bskyil ba de bzhin gnas// mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca jā.mā.65ka/75; gdugs bcu gsum trayodaśa chatrāṇi vi.sū.99ka/120; ātapatram — mdzes pa'i gdugs kyis bskyabs rucirātapatraḥ jā.mā.146kha/170; ii. mudrāviśeṣaḥ — de bzhin lag pa sbyar byas la/ /srog shing 'dra bar btsugs byas nas/ /de steng lag g.yas brkyang byas pa/ /phyag rgya gdugs zhes bya bar brjod// tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate ma.mū.248ka/281 iii. aṣṭasu maṅgalyacihneṣu anyatamam mi.ko.8kha
  1. prā. = nyi ma sūryaḥ — blo rnam par dag pa khyod ni gdugs dang por shar ba ltar lhang nge ba'o// abhivirocase tvaṃ viśuddha- buddha (ddhi) sūrya iva prodayamānaḥ la.vi.161ka/242; ādityaḥ — gdugs shar na sems can rnams kyi bya ba thams cad shin tu mang bar 'gyur ro// āditye udite sattvāḥ karmakriyāsu pracurā bhavanti śi.sa.157kha/151; divākaraḥ — yang dang yang du mi shes pa'i/ /rab rib 'joms pas gdugs dang 'dra// divākarāyate bhūyo'pyajñānatimiraṃ nudat śa.bu.113ka/74; bhāskaraḥ — gdugs 'char 'gyur ba ji bzhin du// udeti bhāskaro yadvat la. a.73kha/22
  2. = nyin mo divasaḥ — gdugs la la ni sbrang bu'i gzugs kyis/ gdugs la la ni bung ba'i gzugs kyis kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa kā.vyū.214ka/273; ahaḥ — gdugs re pratyaham jā.mā.116kha/136; divā — sems bde bar gdugs mtshan bas par 'gyur ba dang sukhacitto rātriṃ divā pratināmayiṣyati su.pra.30kha/60.

{{#arraymap:gdugs

|; |@@@ | | }}