gdung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gdung ba
*kri. (varta., bhavi.; gdungs bhūta., vidhau; aka.) śocati — grong pa'i 'jig rten nyin dang mtshan mor gdung// divāniśaṃ śocati pauralokaḥ a.ka.314ka/40.78; rujati — glo bur du bdag ci la gdung// kimakāṇḍe rujanti mām kā.ā.326ka/2.126; dunoti — dpyid kyis bdag ni ci la gdung// kiṃ vasanto dunoti mām kā.ā.328ka/2.175; utkaṇṭhati — de nas rgyal po chos kyi phyir gdung zhing yi chad do// tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati a.śa.95kha/86;
  • saṃ.
  1. tāpaḥ — dka' thub gdung ba bzod par dka'// tapastāpo hi duḥsahaḥ a.ka.104ka/10.47; slar yang bsam pa'i gdung ba btang// punaścintātāpaṃ tatyajuḥ a.ka.37kha/55.9; santāpaḥ — de yi bsam pa rnam bcom pa'i/ /gdung ba myur du zlog par mdzod// āśāvighāte santāpastasya tūrṇaṃ nivāryatām a.ka.50kha/5.44; a.ka.28ka/3.101; anutāpaḥ — gdung ba med par byed pa'i chos ananutāpakaraṇā dharmāḥ rā.pa.233kha/127; upatāpaḥ — 'jig rten gdung ba mi bzad rnams zlog ston pa ni lokopatāpamasamaṃ vinivārya śāstā a.ka.44kha/56.25; pratāpaḥ — nyon mongs pa'i gdung ba thams cad rab tu gzhil bar 'dod pa sarvakleśapratāpaṃ praśamayitukāmaḥ ga.vyū.377ka/88; dāhaḥ — gdung ba kun nas zhi bar byed pa'i 'od samantadāhapraśamanaprabhāsam ga.vyū.274ka/353; ārtiḥ — rang gi gdung ba yongs btang ste/ /de yi sdug bsngal gyis gzir gyur// parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ a.ka.165kha/19.23; 'bral ba'i gdung ba virahārtiḥ a.ka.227ka/25.34; pīḍā — shin tu yun ring gdung ba bsten// pīḍāṃ cirataraṃ sehe a.ka.196kha/83. 7; gdung ba mi bzod pa pīḍāmasahamānasya pra.a.57kha/65; vyathā — skye bo 'di dag pha rol gyi/ /gdung ba mi shes rang don gnyer// paravyathānabhijño'yaṃ svārthamarthayate janaḥ a.ka.184kha/80.44; a.ka.253ka/29. 67; viṣādaḥ — bsags dang bsrung dang brlag pa'i gdung ba yis// arjanarakṣaṇanāśaviṣādaiḥ bo.a.26kha/8.79; vedanā — thugs rje'i gdung ba'i dbang du gyur pa'i sems kyis rgyal ba thams cad kyi byin gyis brlab par bya'o// karuṇāvedanāvaśagacittena sarvajinādhiṣṭhānaṃ kurvanti sa.du.113ka/182; jvaraḥ — dang po tha ma nyon mongs ring/ /bar pa skad cig gdung ba 'o// ādyāntāvāyatakleśau madhyamaḥ kṣaṇikajvaraḥ kā.ā.339kha/3.147; ātaṅkaḥ śrī.ko.165ka; śoṣaḥ — skad cig srid pa'i bde ba sdug bsngal tshogs la chags pas 'phangs rnams la/ /lo 'dab brgya ldan phra rgyas nang du zhugs te gdung ba ster bar byed// spṛhānikṣiptānāṃ kṣaṇabhavasukhe duḥkhanicaye praviśyāntaḥśoṣaṃ diśati śataśākho hyanuśayaḥ a.ka.197kha/83.16; vyasanam — rgyal po chen po bzod dka' 'di/ /skye bo gdung ba yang dag bskyed// duḥsaho'yaṃ mahārāja prajānāṃ vyasanodbhavaḥ a.ka.29kha/3.120; brten pa'i gdung ba la chags pa// sevāvyasanasaktānām a.ka.241kha/28.18; āyāsaḥ — gdung ba med pa nirāyāsaḥ a.ka.340kha/44.50; vyatikaraḥ — sdug bsngal me yis gdung ba 'phro bas rab rgyas du ba bzhin// duḥkhānalavyatikaraprasṛtairasiktāḥ dhūmodgamairiva a.ka.338ka/44.21; tarṣaḥ — skye bo'i gdung ba rab tu zhi bgyid janasya tarṣāḥ praśamaṃ vrajanti śa.bu.152
  2. tapanam — de dag ni 'bar ba dang gdung ba dang char 'bebs pa dang glog gtong ba'i cho 'phrul dag byed de ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti kā.vyū.240ka/302; tāpanam — ji ltar snying rje'i bdag nyid gzhan gyi don gyi phyir/ /bdag la sdug bsngal mi bzad gdung ba rab byed pa// yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate sū.a.143kha/21; ātāpanam — gdung bas yongs su gdung ba rnam pa sna tshogs kyis (lus )dag pa tshol zhing nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṃ paryeṣante la.vi.122kha/182
  3. ādhiḥ, manaḥpīḍā — mtha' med nad dang gdung ba ste/ /kye ma skyes bu'i yongs 'dzin no// aho niravadhiḥ puṃsāmādhivyādhiparigrahaḥ a.ka.92kha/9.73
  4. = dka' thub tapaḥ, tapasyā — gal te dka' thub de nyon mongs las gzhan yin na de'i tshe de nyid las zad pas gdung ba lnga la sogs pa'i nyon mongs pas ci zhig bya yadi kleśādaparaṃ tattapastadā tata eva karmakṣayaḥ kiṃ pañcatapa ādi kleśena pra.a.152kha/163; gang dag gdung ba lngas gdung bar byed pa ye pañcatapastapyante vi.va.124ka/1.12
  5. tāpasaḥ — de dag spyod can kun rgyu mu stegs can/ /gdung ba gau ta ma dang mi smrar spyod// te carakāḥ parivrājakatīrthyāḥ tāpasagotamamaunacarāṇām śi.sa.178ka/176
  6. = me dahanaḥ, vahniḥ — me gzhan las gdung ba nyid bye brag tu gyur pa ni grang ba zlog par nus pa yin pas na gdung bar byed pa'i bye brag te dahana eva viśiṣyate tadanyasmāddahanācchītanivarttanasāmarthyeneti dahanaviśeṣaḥ nyā.ṭī. 58ka/137
  7. snehaḥ — ba de be'u de la gdung bas skad 'byin cing rjes bzhin du song ba las sā gauḥ putrasnehena haṃbhāravaṃ kurvatī pṛṣṭhataḥ pṛṣṭhataḥ samanusasāra vi.va.269kha/2.172; lālasā — bu la gdung ba 'di mthong nas// dṛṣṭvemāṃ putralālasām vi.va.132ka/1.20; utkaṇṭhā — bya ba ngan pa dang ma 'brel zhing gdung ba med la rab tu zhi ba la mngon par dga' zhing 'khod par mthong nas kukāryeṣvaprasaṅgamanutkaṇṭhāṃ praśamābhirāmaṃ cāvasthānamavekṣya jā.mā.100ka/115;

{{#arraymap:gdung ba

|; |@@@ | | }}