glen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
glen pa
* vi. = mi shes/ rmongs pa mūḍhaḥ, vivekaśūnyaḥ — mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ bo.a.8.77; mūrkhaḥ — parapiṇḍāśino dāsā mūrkhāḥ bo.a.7.57; ajñaḥ — ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ a.ko.3.1.46; jaḍaḥ ma.vyu.8888; visaṃjñaḥ — jātyandhabhāvā badhirā visaṃjñāḥ śi.sa.50kha/48; tautaḥ — glen pa'i gtam tautākhyānam pra.a.48kha/55.
  • saṃ. i. mohaḥ — glen pa'i dra ba mohajālā kā.vyū.223ka/285; skyes bu glen pa mohapuruṣaḥ la.a.156ka/103 ii. = glen pa nyid jaḍatvam, jāḍyam — manuṣyabhāvatvam upetya cāpi andhatvabadhiratvajaḍatvameti sa.pu.38ka/68; maurkhyam — durgatirnīcatā maurkhyaṃ yayaiva ātmonnatīcchayā bo.a.8.127.

{{#arraymap:glen pa

|; |@@@ | | }}