gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnas pa
*kri. (avi., aka.)
  1. tiṣṭhati — dar ba rtsayi gos gyon rkang pa gcig gis gnas// darbhacīvaravāsinī…ekapādena tiṣṭhati su.pra.30ka/57; gal te khye'u yin na ni lto g.yas logs su rten cing gnas so// saceddārako bhavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati a.śa.9ka/7; de yi tshe na ther zug gnas// tadā tiṣṭhati śāśvatam la.a.159kha/108; mthu bo che chen po khros te rngam pa'i 'phral (? dpral ) ba la thor bu ji srid du gnas pa krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti ga.vyū.319ka/403; 'di la lta ba rgyas par 'gyur ba'i sgo nas gnas pas na lta ba'i gnas so// dṛṣṭirasmiṃstiṣṭhatyanuśayanāditi dṛṣṭisthānam abhi.bhā.29kha/29; saṃtiṣṭhati — sgra de thos nas sangs rgyas rjes su dran pa dang chos rjes su dran pa dang dge 'dun rjes su dran pa lus la gnas so// taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati, dharmānusmṛtiḥ kāye saṃtiṣṭhati, saṅghānusmṛtiḥ kāye saṃtiṣṭhati kā.vyū.197ka/255; pratitiṣṭhati — dge slong sred pa skye ba na chos gos kyi phyir dang/ bsod snyoms kyi phyir dang/ mal cha dang stan gyi phyir skye'o// gnas pa na gnas so// cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate, pratitiṣṭhantī pratitiṣṭhati…piṇḍapātahetoḥ, śayyāsanahetoriti abhi.bhā.9ka/894; avatiṣṭhate — gang du gnas pa dang yatra cāvatiṣṭhate śi.sa.137kha/133; da ltar yang gnas so// adyāpyavatiṣṭhate pra.a.73kha/81; vyavatiṣṭhate — de nyid kyis ni legs par gnas// tenaiva saṃskāro vyavatiṣṭhate ta.sa.80ka/742; adhyavatiṣṭhate — zhes bya ba 'di ni bsdu ba'i don gyis gnas so// ityayaṃ samāsārtho'dhyavatiṣṭhate ta.pa.4ka/453; saṃtiṣṭhate — ji lta ji ltar zhi gnas dang lhag mthong la mngon par dga' bar gnas pa de lta de ltar zhi gnas dang lhag mthong yongs su dag par 'gyur ro// yathā yathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyati bo.bhū.59kha/77; pratiṣṭhate — shugs nyid ldan phyir de yang ni/ /ji srid shugs yod bar du gnas// vegavattvācca so'vaśyaṃ yāvadvegaṃ pratiṣṭhate ta.sa.79kha/737; abhipratiṣṭhate — rtsol bas bskul ba'i rlung rnamsshugs ji srid du gnas te abhighātena preritā vāyavaḥ…yāvadvegamabhipratiṣṭhante ta.pa.143ka/738; uttiṣṭhate—phra rgyas kyi dbang gis bsags par 'gyur zhing rnam par smin par nges par (? pa'i nges pas )gnas te anuśayavaśādupacayaṃ gacchanti vipākanaiyamyenātra uttiṣṭhante abhi.sphu.87kha/759; vasati — rtsa ba gsum po 'di la dge ba'i shing/ /'bras bu dam pa'i dpal ldan ma lus gnas// mūlatraye'smin kuśaladrumasya vasatyaśeṣākhilasatphalaśrīḥ a.ka.302ka/39.54; nivasati — dam pa yon tan mchog ldan pa/ /gang na gnas pa nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ jā.mā.164ka/189; saṃvasati — sems can gang dag dang ji ltar lhan cig gnas par bya ba de ltar de dag dang gnas so// yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati tathā saṃvasati bo.bhū.80ka/102; āvasati — der 'phags pa nyid 'ba' zhig gnas so// atra hi āryā eva śuddhā āvasanti ta.pa.320kha/1107; abhinivasati — bas mtha' dag dang nags su de tshe gnas// prāntavane tadābhinivasanti rā.pa.241ka/139; prativasati — re zhig na rang sangs rgyas shig dgon pa'i lam de na gnas pa yāvadanyataraḥ pratyekabuddhastasmin kāntāramārge prativasati a.śa.250ka/229; adhyāvasati — des tshegs chung ngus nor gyi phung po chen po bsgrubs te gnas so// yenālpakṛcchreṇa mahāntaṃ dhanaskandhamabhinirjityādhyāvasati bo.bhū.68ka/88; viharati — debsam gtan gnyis pa nye bar bsgrubs te gnas so// saḥ…dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; btang snyoms can du de bzhin gshegs pa de la gnas te upekṣakastatra tathāgato viharati abhi.sa.bhā.97ka/130; des byang chub sems dpa' thams cad du ji ltar 'dod pa bzhin du gnas te tayā bodhisattvaḥ sarvatra yathākāmaṃ viharati sū.vyā.228ka/139; āśrīyate — de la gtan tshigs gnas pa na rtogs par byed pa'i tshul gyis gnas pa'o// tatra hi heturvartamāno gamakatvenāśrīyate nyā.ṭī.74ka/193; niveśayati — de bas na gang du gang 'du ba de ni des bdag gi ba'i ngo bor pang du blangs shing 'du ba can gyi ngo bo'i yul na bdag nyid gnas pas so// tena yatra yat samavetaṃ tat tadātmīyena rūpeṇa kroḍīkurvat samavāyirūpadeśe svātmānaṃ niveśayati nyā.ṭī.84kha/230; vartate — byed pa la ni gang gnas pa/ /de ni da lta ba ru brjod// kāritre vartate yo hi vartamānaḥ sa ucyate ta.sa.65kha/617; ma de da lta gang na gnas// sā…jananī kvādya vartate a.ka.298ka/39.14; de yang dad pa dang ldan lagtong ba chen po la gnas pa zhig ste sa ca śrāddhaḥ…mahati tyāge vartate a.śa.2ka/1; lta ba dang lhan cig gnas pas ni ltar bcas so// sahadarśanena vartata iti sadarśanaḥ pra.pa.38kha/43; asti — rngon pa gdug pa can zhes pa/ /nags rgyu mtha' 'khob dag na gnas// lubdhakaḥ krūrako nāma pratyante'sti vanecaraḥ a.ka.30ka/53.27; āste — de la brtan pa gang yin pa de ni mun rum bzhin du sgra sgrib par gnas te tatra yaḥ sthiraḥ, sa ghanāndhakāravat śabdamāvṛtyāste ta.pa.141ka/734; ramate — mi gang la ni khyim dpal gnas/ /de ni kun gyis yongs bsrung bya// yasmin manuṣye ramate kulaśrīḥ sa sarvataḥ saṃparirakṣitavyaḥ vi.va.5kha/2.77; āsyate — dmyal ba yi ni las byas nas/ /ci phyir 'di ltar bde bar gnas// kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate bo.a.20kha/7.12
  2. sthāsyati — sdig pa dag ni brtan par gnas// pāpaṃ tu sthāsyati dhruvam bo.a.16kha/6.55; 'di lta bu'i mngon (? dam )pa'i chos 'di ji srid du gnas zhe na kiyacciraṃ punarayaṃ saddharmaḥ sthāsyati abhi.bhā.81kha/1185
  3. tasthau — rang nyid ni/ /rgyal pham rigs pa dag la gnas// svayaṃ tasthurnyāye jayaparājaye a.ka.160kha/17.45; prativasati sma — lha mo chen mo dpal ni lcang lo canna gnas te alakāvatyāṃ…śrīrmahādevī prativasati sma su.pra.31kha/61
  4. tiṣṭhet — gzhan pa'i sems kyis skad cig kyang/ /dngos grub 'dod pas mi gnas so// kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ he.ta.14ka/44; khyod kyi bstan pa'i lugs 'tshal ba/ /dga' na bskal par yang gnas la// tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā śa.bu.113kha/89; tiṣṭhatu—sdug bsngal can dag bder gnas la// sukhaṃ tiṣṭhantu duḥkhitāḥ bo.a.6kha/3.1;
  • saṃ.
  1. sthānam — 'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba la gamanāgamanasthānādyāsu kriyāsu bo.bhū.34ka/43; avasthānam — nye ba yul thag nye ba na gnas pa dang/ mi nye ba yul thag ring po na gnas pa saṃnidhānaṃ nikaṭadeśāvasthānam asaṃnidhānaṃ dūradeśāvasthānam nyā.ṭī.44kha/74; skad cig gcig ni gnas pa rnams/ /snga ma snga ma'i nus mthu las/ /rgyun gyis rjes su 'jug pa yin// kṣaṇaṃ tvekamavasthānaṃ…pūrvapūrvaprabhāvācca prabandhenānuvarttanam ta. sa.26kha/284; de'i bdag nyid du gnas pa yang gzhir ston pa snang ste tādātmyāvasthānato'pi hyadhikaraṇanirdeśo dṛśyate abhi.sphu.8kha/14; vyavasthānam — yul thag ring na gnas pa'i phyir dūradeśavyavasthānāt ta.sa.105ka/922; saṃsthānam — thabs dang shes rab kyi rang bzhin gsal ba de kho na nyid du sems gnas so// prajñopāyātmakasphuṭatattvacittasaṃsthānam ta.si.66ka/175; niveśanam — yul de'i ngo bo na gnas pa nyid de pang du blangs pa yin no// taddeśarūpaniveśanameva tatkroḍīkaraṇam nyā.ṭī.84kha/231; samāveśaḥ — phan tshun 'gal ba ni gcig la cig car gnas pa mi rung ba'i phyir ro// parasparavirodhinoryugapadekatra samāveśāyogāt pra.vṛ.307ka/53; vṛttiḥ — gcig nyid yin pas steng gnas pa/ /ci ste 'og na gnas snyam sems// kimūrdhvavṛttimekatve'pyavāgevānumanyate ta.sa.96ka/845; de bzhin rtag pa'i sems nyid kyi/ /skyes bu lus la gnas pa rnams// tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ ta.sa.10kha/127; vartanam — 'di ni dang po chos sku ste/ /phyi ma dag ni gzugs kyi sku/ /nam mkha' la ni gzugs gnas bzhin/ /dang po la ni tha ma gnas// prathamo dharmakāyo'tra rūpakāyau tu paścimau vyomni rūpagatasyeva prathame'ntyasya vartanam ra.vi.64kha/88; avaṣṭambhaḥ — rang gi rang bzhin tsam rig pa'i/ /khyab pa de ni gang yin brjod/ /du ma'i lus ni gnas pa la/ /dngos su khyab pa yin zhes brjod// svarūpasaṃvinmātrasya vyāpitā keyamucyate anekadeśā(? dehā)vaṣṭambhe vyapti(? vyāpta)rucyeta mukhyataḥ pra.a.142ka/152; upaniḥśritiḥ — gal te ma lon na gzhan la re zhig gnas pa'i don du gtad par bya'o// ūnaścedanyasyāpyupaniḥśrityarthamarpayet vi.sū.4ka/3
  2. sthitiḥ — gnas dang 'jig dang skye dang bral/ /rtag dang mi rtag spangs pa'o// sthitibhaṅgotpattirahitā nityānityavivarjitāḥ la.a.162ka/112; skye dang gnas dang sdud pa yi/ /byed pa po utpattisthitisaṃhārakartā gu.si.17ka/35; gang gi tshe snying stobs shas cher 'phel ba la rten par byed pa de'i tshe 'jig rten gnas pa'i rgyur 'gyur te yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate, tadā lokānāṃ sthitikāraṇaṃ bhavati ta.pa.179kha/75; rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//…gnas pa'i phyir ram mi gnas pa'i phyir ramma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā…nāpi…sthitaye vā asthitaye vā su.pa.47kha/24; don ni btso ba dang bsreg pa la sogs pa'o// byed pa ni grub pa'o// de gnas pa ni brtan pa'am rnam par gnas pa ni mi slu ba yin no// arthasya dāhapākādeḥ kriyāniṣpattistasyāḥ sthitiravicalanamavisamvādanaṃ vyavasthā vā pra.a.2kha/4; 'dul ba'i lam du gnas pa thob labdhasthitervinayavartmani a.ka.37ka/55.6; mkha' dbyings pho brang nyams dga' der/ /sna tshogs thugs rje can gnas pa// khadhātubhuvane ramye viśvasthitiḥ kṛpālunā gu.si. 7ka/16; saṃsthitiḥ — phan tshun brten pa nyid kyi phyir/ /gcig kyang gnas pa yod ma yin// itaretarāśrayādevaṃ nāstyanyatarasaṃsthitiḥ pra.a.21ka/24; gsal bar byed pa'i dbye ba yis/ /dbye ba'i gnas pa 'di rigs min// na ca vyañjakabhedena yuktaiṣā bhedasaṃsthitiḥ ta. sa.90kha/817; avasthitiḥ — rten med par ni gang du yang brten pa rnams gnas pa yod pa ma yin te na hyāśrayamantareṇāśritānāṃ kvacidavasthitirasti ta.pa.290ka/292; ci ste sgra rnams ni rtag pa'i phyir dus thams cad du gnas pa'i don dang lhan cig dus tha dad pa ma yin la atha matam—nityatvācchabdānāṃ sarvakālamavasthiterarthena saha (na) bhinnakālatā ta.pa.41kha/532; vyavasthitiḥ — don ni gsal bar byed nus pa/ /rtag pa kho nar gnas pa'i phyir/ /de rgyu don la rtogs pa yang/ /thams cad la ni gtan du 'gyur// arthadyotanaśakteśca sarvadaiva vyavasthiteḥ taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet ta.sa.97ka/862; anuvṛttiḥ — 'di'i dam pa'i chos ni dus 'di srid cig tu gnas par 'gyur ro// etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyati sū.vyā.243kha/159; avasthānam—chos bstan pa rnams gnas pa deśitānāṃ dharmāṇāmavasthānam śrā. bhū.4ka/7; avasthā — 'dod chags bral ba'i gnas pa ni/ /brtse ba'am yang na las kyis yin// avasthā vītarāgāṇāṃ dayayā karmaṇā'pi vā pra.vā.115ka/1.195; saṃśritiḥ — gzhan las tshad ma gnas pa na/ /thug pa med par mi 'gyur te// na cānavasthitiprāptiranyato mānasaṃśritau ta.sa.107kha/942
  3. = 'dug pa vāsaḥ — 'grub dka' de dang lhan cig tu/ /gnas pa nyid du'ang mi bya 'o// ebhirdurāsadaiḥ sārdhaṃ…vāso'pi naiva kartavyaḥ gu. si.4kha/10; nags na gnas pa vanavāsaḥ a.ka.250ka/29.33; tshangs par spyod pa la gnas pa brahmacaryavāsaḥ śrā.bhū.19kha/47; tshigs su bcad pa 'dis ni mthun pa'i yul du gnas pa ston to// anena ślokena pratirūpadeśavāsaṃ darśayati sū.vyā.187ka/84; āvāsaḥ — khyim na gnas pa gṛhāvāsaḥ śrā.bhū.5ka/8; saṃvāsaḥ — chos mthun pa dang gnas pa dang mthun pa nyid dangston to// sahadhārmikasaṃvāsānukūlatāṃ…darśayati sū.vyā.222ka/130; longs spyod cing gnas pa btang ba saṃbhogasaṃvāsapratikṣepaḥ vi.sū.53ka/68; nivāsaḥ — rgyal po'i khab na 'od ma'i tshal bya ka lan da ka gnas pa na rten cing bzhugs so// rājagṛhamupaniśritya viharati veṇuvane kalandakanivāse a.śa.2ka/1; adhivāsaḥ — 'brog dgon pari dwags kyi rigs mang po gnas pa araṇyavanapradeśe…vividhamṛgakulādhivāse jā.mā.145kha/169; parivāsaḥ — de la dge 'dun gyis las kyi gnas pa byin la zla ba bzhir gnas par bya enaṃ…caturo māsān parivāsayet saṅgho dattvā parivāsaṃ karmaṇā vi.sū.4ka/3; gsal ba zhes bya ba ni mngal du gnas pa'i phyir ro// paṭīyaseti garbhaparivāsāt ta.pa.107kha/665; adhyāsaḥ —rang gi ngo bo yod pa na ldog pa ni 'gal ba'i chos gnas pa'i phyir tha dad par 'gyur ro// svarūpe sati nivartamānaviruddhadharmādhyāsād vyatiriktā bhaved pra. a.71kha/80; vipravāsaḥ — de rnams su gnas pa ni rnam par gnas pa teṣu vipravāso vipravasanam *bo.pa.6ka/8; adhyāsanam — 'di ni dka' thub nags na gnas par 'os// tapovanādhyāsanayogya eṣaḥ jā.mā.49ka/58; vihṛtiḥ — sde zhing gnas pa la'o// dge slong ma dang ngo// saṃsṛṣṭavihṛtau bhikṣuṇyāḥ vi.sū.51ka/65; vihāraḥ — zas dang gnas ni mtshungs pa yi/ /rtsed mo dang ni gtam dag mdzes// krīḍākathāśca śobhante tulyāhāravihārayoḥ a.ka.240ka/91.18; viharaṇam — lus ni g.yog tu btsongs rnams la/ /rang dgar gnas pa ga la yod// sevāvikrītakāyānāṃ svecchāviharaṇaṃ kutaḥ a.ka.74ka/7.38; nivasanam — bu kwa nags na gnas pa ni/ /rdul gyi gos dang mtshungs pa ste// vane nivasanaṃ putra pāṃśuprāvaraṇaṃ samam a.ka.249kha/29.30
  4. = rab tu gnas pa pīṭham, pratiṣṭhā — rnal 'byor gnas pa ni rab tu gnas pa ste yogasya pīṭhaṃ pratiṣṭhā kha.ṭī. 157ka/237; pratiṣṭhā — brtan pa ste/ thug pa med pa la sogs pa'i skyon gyis ma g.yos pa'i rtsa ba gnas pa gang la yod pa de ni de lta bu yin la dṛḍhā anavasthādidoṣairakampyā mūlapratiṣṭhā yasya sa tathā ta.pa.225kha/920
  5. sanniveśaḥ — rgyal po chen po 'jig rten gnas pa 'di nam mkhar gyur pa la/ tshangs pa'i gzhal med khanggnas pa'i dus de yod do// bhavati mahārāja sa samayo ākāśībhūte lokasanniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate śi.sa.135ka/131
  6. = gnas pa nyid vihāratā — stobs dang bde ba la reg par gnas sam balaṃ ca sukhasparśavihāratāṃ ca ma.vyu.6288(89kha); sthiratā — de lta na yang shi ba la yang gnas pa'i rlung yod pa'i phyir dang tathāpi mṛtasyāpi sthiratā vāyorastīti pra.a.62ka/70; sthāyitā — des na de la dus gzhan du gnas pa med pa'i phyir tataḥ kālāntarasthāyitāsya nāstīti pra.a.53ka/60
  7. ārambhaḥ — la lar ni brtan par gnas par ro// kvacit sthairyārambhaḥ ta.si.67ka/177; āśayaḥ — gang gang du/ /spyan ni 'phangs pa de dang der/ /dpal ni gnas pa dag gis shes// yatra yatra dṛśaṃ jāne tatra tatrāśayaḥ śriyaḥ a.ka.72kha/61.12; ārohaṇam — 'o na de ltar na yang de dag ni 'gags nas ring du lon pa'i phyir gtan nas med pa nyid ma yin nam/ ji ltar de la gnas par 'gyur nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameveti kathaṃ tadārohaṇaṃ bhavet ta.pa.206ka/880; sthāpanam — snying rje dman pa nyid phyir yang/ /gnas pa'i 'bad rtsol chen po med// mandatvāt karuṇāyāśca na yatnaḥ sthāpane mahān pra.a.130ka/139;
  • pā.
  1. vihāraḥ — byang chub sems dpa' rnams kyi sa dag ni gnas pa zhes bya'o// bodhisattvānāṃ bhūmayo vihārā ityucyante sū.vyā.255kha/175; byang chub sems dpa'i gnas pa bcu gnyis dvādaśabodhisattvavihārāḥ bo.bhū.164kha/217; bcu gsum pa ni de bzhin gshegs pa'i gnas pa ste trayodaśaśca tāthāgato vihāraḥ bo.bhū.164kha/217; de nas tshangs pa'i gnas rnams dran par bya ste tato brahmavihārān smaret vi.pra.31kha/4.5; ting nge 'dzin gyi bde ba la gnas pa thob nas samādhisukhavihāraṃ prāpya la.a.80kha/28
  2. sthitiḥ i. saṃskṛtadharmasya lakṣaṇaviśeṣaḥ — skye ba dang rga ba dang gnas pa dang mi rtag pa zhes bya ba bzhi po 'di dag ni 'dus byas kyi mtshan nyid dag yin no// jātiḥ, jarā, sthitiḥ, anityatā ceti catvārīmāni saṃskṛtalakṣaṇāni ta.pa.86kha/625; gnas pas gnas par byed do// sthitiḥ sthāpayati ta.pa.86kha/625 ii. samādhiparyāyaḥ — gsum pa la lnga btang snyoms dang/ /dran dang shes bzhin bde dang gnas// tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ abhi.ko.24ka/1140; gnas pa ni ting nge 'dzin gyi rnam grangs yin te samādhiparyāyo hi sthitiḥ abhi.bhā.69ka/1141
  3. vṛttiḥ — gnas rnam pa gnyistshad yod par gnas pa ni yi ge rnams so// tshad med par gnas pa ni ming dang tshig dag go// dvividhāṃ vṛttiṃ…parimāṇavṛttiṃ ca vyañjanānām, aparimāṇavṛttiṃ ca nāmapadayoḥ sū.vyā.167kha/59
  4. sthānam, trivargāntargatavargaviśeṣaḥ — kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām a.ko.2.8.19; samatvenātra tiṣṭhatīti sthānam a.vi.2.8.19
  5. pratiṣṭhā — 'byung ba chen po bzhi dag rgyur byas pa ni skyed pa dang rten pa dang gnas pa dang rton pa dang 'phel bar byed pa'i rgyu yin pa'i phyir ro// catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastambhopabṛṃhaṇahetutvena abhi. sa.bhā.3ka/3;
  • nā.
  1. vāsavaḥ, grāmaḥ — de'i tshe rdo can zhes bya ba'i yul gyi mtha' na gnas pa zhes bya ba'i grong na khyim bdag stobs kyi sde zhes bya bazhig 'dug ste (tasmin samaye'śmakanagarāntake vāsava)grāmake balaseno nāma gṛhapatiḥ prativasati vi.va.251kha/2.154; dra. nor las byung ba'i grong/
  2. vatsaḥ — kun tu rgyu gnas pa dang rus mthun pa vatsasagotraḥ parivrājakaḥ abhi.bhā.89ka/1210;
  1. va.kā.kṛ. vartamānaḥ — byang chub sems dpa'i sa brgyad pa la gnas pa aṣṭamyāṃ bodhisattvabhūmau vartamānaḥ ra.vyā.75kha/3; mthong ba'i lam la gnas pa na gzhan gyi sems shes pa mngon du mi byed pas darśanamārge vartamānaḥ paracittajñānaṃ na sammukhīkaroti abhi.sphu.250kha/1055; pravartamānaḥ — gtan du gnod par byed par gnas pa dag la yang brtse ba la sogs pa chung bar 'gyur ba ma yin no// satatāpakārapravartamāneṣvapi na kṛpādayaḥ śithilatāṃ bhajante pra.a.99kha/107; saṃvasamānaḥ — byang chub sems dpa'i spyod pa la gnas pa bodhisattvacaryāyāṃ saṃvasamānaḥ śi.sa.19ka/18; tiṣṭhan — gzhan don 'khor bar gnas kyang ni/ /snying rje can dag ci ste skyo// tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate bo.a.21ka/7. 28; viharan — de ltar rga dang 'chi med pa/ /bzhin du spyod pas gnas rnams la// ajarāmaralīlānāmevaṃ viharatāṃ satām bo.a.37ka/9.166
  2. bhū.kā.kṛ. sthitaḥ — mtshan mo rgyal sras khang bzang na/ /gnas pas gtam de thos gyur nas// iti harmyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ a.ka.220ka/24.137; khyim du gnas te gṛhe sthitaḥ gu.si.3kha/8; srid pa bar ma la gnas pas bor zin te antarābhavasthitena tu tyaktāni abhi. sphu.173ka/918; lhums na gnas pas garbhasthitena a.ka.209kha/24.10; byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa bodhisattvaḥ tṛtīyāyāṃ bodhisattvabhūmau sthitaḥ da.bhū.196ka/19; khyod kyi bka' la bdag gnas so// sthito'haṃ tava śāsane a.ka.161kha/72.57; rdo rje'i theg par gnas pa rnams la vajrayāne sthitānām vi.pra.154kha/3.103; avasthitaḥ — skad cig gnas pa'i rang bzhin gang/ /dngos po skad cig ma ru brjod// kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate ta.sa.16ka/179; 'chi ba'i srid pa la gnas pas de dag dor bas maraṇabhavāvasthito hi tāni tyajyati abhi.sphu.173ka/918; vyavasthitaḥ — de dbye thos pa'i dbye ba la'ang/ /thos pa po la'ang gnas pa yin// tadbhedācśrutibhedaśca pratiśrotṛvyavasthitaḥ ta.sa.79ka/735; rgyud kyi dang por gang gnas pa// tantrādau yad vyavasthitam gu.si.6kha/14; mdun na gnas pa'i ba lang la sogs pa'i 'dra ba'i ngo bo nyid du rtogs pa purovyavasthitaṃ gavādisadṛśarūpeṇa pratīyate pra.a.156ka/170; samavasthitaḥ — gang phyir dngos rnams bya ba yi/ /mtshan nyid du ni gnas pa yin// vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ ta.pa.354ka/427; saṃsthitaḥ — mtho ris gnas pa rjes dran zhing// anusmṛtya sugatisaṃsthitam sa.du.125ka/224; de yi nus pa'am nus med pa/ /ngo bo nyid kyis gang gnas pa// tasya śaktiraśaktirvā yā svabhāvena saṃsthitā pra.a.183kha/198; bzang po de nyid gnas pa yang/ /mkha' dbyings zhes bya'i sgrib bral la// tadeva saṃsthitaṃ divyaṃ khadhātvākhye nirāmayam gu.si.6ka/13; āsthitaḥ—gdong lnga shing rta dag la gnas pa gang// pañcānanasyandanamāsthito yaḥ a.ka.254ka/93.63; pratiṣṭhitaḥ — byang chub sems dpa'byang chub sems dpa'i sa legs pa'i blo gros la gnas pa dag gis bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitaiḥ da.bhū.272kha/63; de ltar chos thams cad ni rten med pa'i rtsa ba la gnas pa'o// iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ śi.sa.146kha/140; gang yang sems can thams cad la/ /bdud dang bgegs su gnas pa rnams// ye cāpi sarvalokeṣu māravighnāḥ pratiṣṭhitāḥ jñā.si.38kha/97; upaviṣṭaḥ — mdun na gnas pa de la ni// upaviṣṭasya tasyāgre a.ka.238kha/27.44; niviṣṭaḥ — gang phyir ji ltar don bdag de/ /shes la gnas pa de lta bur/ /'di ni de ltar gnas so zhes/ /nges byed bdag nyid rig pa yin// yasmād yathā niviṣṭo'sāvarthātmā pratyaye tathā niścīyate niviṣṭo'sāvevamityātmasaṃvidaḥ pra.vā. 131kha/2.348; saṃniviṣṭaḥ — brtse dang ldan pa ngo tsha yon tan gnas// dayānvito hrīguṇasaṃniviṣṭaḥ sū.a. 248ka/165; niṣaṇṇaḥ —byang gi sgo la ni/ /'jigs pa'i gzugs can ma nyid gnas// uttare dvāre niṣaṇṇā ghorarūpiṇī he.ta.24ka/78; su zhig 'di ltar gnas ko nvayaṃ niṣaṇṇaḥ la.vi.69ka/90; āśritaḥ — gnas med na gnas par mi 'gyur na hyāśrayābhāve āśritaṃ bhavati abhi.sa.bhā.6kha/6; sems can kun la gnas pa ste// āśritā sarvabhūteṣu la.a.159kha/108; niḥśritaḥ — gnas pas gnas pa la ma zhus par bya ba mi bya'o// nānavalokya niḥśrayaṃ niḥśritaḥ karaṇīyaṃ kuryāt vi.sū.3ka/2; gnas pa la gnas kyis 'bad par bya'o// niḥśrite niḥśrayaḥ prayateta vi.sū.85kha/103; saṃniśritaḥ — 'du byed la gnas pa'i sems dang po ni rnam par shes pa'o// saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam da. bhū.220ka/31; uṣitaḥ — bdag gi skye ba zad do// tshangs par spyod pa la gnas so// kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam la.a.80ka/27; mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no// uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; adhyuṣitaḥ — lha gang dag shing ljon pa 'di la gnas pa yā devatā'smin vṛkṣe'dhyuṣitā vi.sū.30ka/38; brtan pas nor 'dzin gnas pa yi/ /phyogs su 'gro bar rab tu brtsams// dhīraḥ pracakrame gantuṃ dhanadādhyuṣitāṃ diśam a.ka.110ka/64.259; vyuṣitaḥ—de nas shing mya ngan 'tshang de la gnas pa'i lha des atha yā devatā tasminnaśokavṛkṣe vyuṣitā, sā a.śa.115kha/105; vṛttaḥ — gang dag brtan pa'i rten gnas pa/ /ci zhig gis ni khyad par byas// ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ ta.sa.124kha/1079; vihṛtaḥ — de la tshangs pa'i gnas pa dag gis gnas pa zhes bya ba ni rgyu'o// tatra brāhmyairvihṛto vihārairiti hetuḥ sū.vyā.214ka/119; viśrāntaḥ — tshul dang thabs la gnas pa'i blos// vinayopāyaviśrāntayā dhiyā a.ka.315kha/40.97; ālīnaḥ — lus can kun la gnas pa ālīnaṃ sarvadehinām la.a.160kha/110; nimagnaḥ — rang bzhin tsam la gnas pa la/ /rten dang brten pa sogs rtogs (? rtog ) min// svarūpe hi nimagnasya nādhārādivikalpanam pra.a.80kha/88; rataḥ — tshig gi rtsod la rtag tu gnas// vāgvādeṣu sadā ratāḥ gu.si.4ka/8; nirataḥ — de ni dga' ldan lha tshogs na/ /gnas pa thos nas mi yi bdag// śrutvā tāṃ tuṣite devanikāye niratāṃ nṛpaḥ a.ka.158ka/17.12; rūḍhaḥ — mngal na gnas pa garbhe rūḍham vi.pra.227ka/2.17; lus phra khyod kyi yan lag rnams/ /'jam pa nyid du gnas pa brdzun// tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam kā.ā.326ka/2.126; adhirūḍhaḥ — glang po la gnas thang sku yi/ /sngon du rgyal po rab tu song// rājā gajādhirūḍhasya paṭasya prayayau puraḥ a.ka.309kha/40.28; ārūḍhaḥ—'khrul 'khor la gnas pa yantrārūḍhaḥ pra.a.11kha/13; dam bca' ba la gnas pa pratijñārūḍhaḥ vi.pra.155ka/3.104; samārūḍhaḥ — (yang sa )'di la gnas pa'i byang chub sems dpa' rnams ni imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya da.bhū.241kha/43; adhyāsitaḥ — rnam par shes pa las gud na rang yod pas gnas pa'i gzung ba yod par lhag par chags pa ni gzung ba'i 'dzin pa'o// vijñānāt pṛthageva svasantānā(? svasattayā)dhyāsitaṃ grāhyamastītyadhyavasāyo grāhyagrāhaḥ tri.bhā.165kha/82; ma.vyu.7512(107ka); āsīnaḥ — la lar ni mi gtsang bar gnas par ro// kvacid viṣṭāsīnaḥ ta.si.67kha/177; de yi bsod nams bkar gnas pa'i/ /mi yis mtho ris kun gang ba// tatpuṇyaśāsanāsīnaiḥ svargamāpūritaṃ naraiḥ a.ka.239kha/91.7; lagnaḥ — chu 'dzin ngos kyi phang na chags (‘gnas/’ ityapi pāṭhaḥ)/ /mtshams kyi nyi 'od gos dang ldan// payodharataṭotsaṅgalagnasandhyātapāṃśukā kā.ā.321ka/1.84; līnaḥ — gang gis dbang phyug lus ngan bu'i/ /mdzod na gnas pa'ang zum par byed// aiśvaryaṃ yaḥ kuberasya kośalīnaṃ nyavedayat a.ka.74ka/62. 3; āsannaḥ — lhag par 'bral ba'i rta gdong me ni rab 'bar rtag tu gnas pa la/ /skyes bu rnams ni sgrol lam chags bral drag po kho na bsdams pa'i stegs// nityāsannaprabalavirahaprajjvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva a.ka.102ka/10.25; gataḥ — 'dzam gling na/ /gnas pa'i mi kun jambudvīpagatā narāḥ bo.a.6ka/2.56; dur khrod sa la gnas pa zhes pa dur khrod kyi sar gnas pa citibhuvanagataṃ śmaśānabhūmigatam vi.pra.72kha/4.135; gzhan bzhin no zhes bya ba ni sgra las gsal bar byed par mngon par 'dod pa lte ba'i rlung la gnas pa las gzhan bzhin te anyavaditi śabdavyañjakābhimatakoṣṭhavāyugatādanyasyeva ta.pa.187ka/835; samākrāntaḥ — brtan pa'i ngo bor gnas pa yi/ /dngos nyid skad cig pa ma yin// sthirarūpasamākrāntaṃ vastvevākṣaṇikaṃ punaḥ ta.sa.16ka/179; avasthāpitaḥ — de la gnas pa'i 'jig rten ni/ /pha rol ji ltar de nyid kyis// tatrāvasthāpito lokaḥ paro vā tāttvikaḥ katham ta.sa.68kha/638; pariniṣṭhitaḥ — zhes gsungs te/ de gnas pa yin no// iti, tat pariniṣṭhitam bo.pa.98ka/64; nikṣiptaḥ — med par mos pa'i phyogs su gnas pa (a)sadadhimokṣapakṣanikṣiptāḥ pra.a.199kha/556; vihitaḥ — sgo gseb kyi bu ga na gnas pa'i nor bu'i dbyibs kyi khyad par can kuñcikāvivaravihitamaṇisaṃsthānaviśeṣāyām pra.a.204kha/218; veṣṭitaḥ — ji ltar mdog ngan pad ma'i khong gnas pa/ /mtshan stong gyis 'bar de bzhin gshegs pa ni// yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam ra.vi.59ka/60; ujjhitaḥ — de bzhin nyon mongs gos hrul gyis gtums 'khor ba'i lam na gnas pa'i khams// tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjhitaṃ…dhātum ra.vi.60ka/65
  3. vāstavyam — sdom brtson yi ge a zhes bsgrags/ /bram ze las ni rab tu byung/ /grong khyer gnas bcas gnas pa ste/ /de bzhin tshe ni brgyad cur 'tsho// akārākhyo yatiḥ khyāto dvijaḥ pravrajitastathā sāketapuravāstavyaḥ āyuṣāśītikastathā ma.mū.325kha/510.

{{#arraymap:gnas pa

|; |@@@ | | }}