gnod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gnod pa
* kri. (avi., saka.) bādhate — sdug bsngal de nyid du yod na/ /ci ste rab dga' la mi gnod// yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate bo.a.34ka/9.88; prabādhate — gal te bdag gi sdug bsngal gyis/ /gzhan gyi lus la mi gnod pa/ /de lta yang bdag sdug bsngal de/ /bdag tu zhen pas mi bzod nyid// yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate tathāpi tadduḥkhameva mamātmasnehaduḥsaham bo.a.27ka/8.92; bādhyate — de bzhin du skad cig ma dang bdag med pa dang thams cad mkhyen pa dang 'dod chags dang bral ba la sogs pa'i dam bca' ba la yang gnod pa kho na ste tathā kṣaṇikatvanairātmyasarvajñavairāgyādipratijñāpi bādhyata eva ta.pa.131kha/714; uparuṇaddhi — de lta yin dangmngon sum gyi bya ba la mi gnod pa'i phyir tataśca …na pratyakṣavyāpāramuparuṇaddhīti ta.pa.238ka/946;
  • saṃ.
  1. apakāraḥ — phan dang gnod pa dag la yang/ /lan ni chung ba zug rngu yin// alpapratikriyā śalyamupakārāpakārayoḥ a.ka.308ka/40.13; ma la gnod pa chung ngu byas pas kyang sdug bsngal chen po myong bar gyur la mātuḥ svalpamapakāraṃ kṛtvā mahadduḥkhamanubhūtam a.śa.98ka/88; apakaraṇam — gzhan la 'tshe bar mngon par dga' ba drag po'i bdag nyid can rnams kyi ni gzhan la gnod pa byed pa'i raudrātmanāntu paropadravābhiratīnāṃ parāpakaraṇakāriṇām pra.a.68ka/76; ahitam — nga la rab tu byams pa'i phyir/ bdag la phan pa dang gnod par 'gyur ba la'ang nga mi lta bar khyod 'di ltar 'bad pa ni nga'i don du spyod pa yin pas asmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam jā.mā.77kha/89; de yang blo gros chen po skyes bu blun po rang gi las kyi nyes pa'i sgrib pa la gnas pa de dag la yun ring por don med pa dang gnod pa dang mi bde ba sgrub par 'gyur ro// tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya(āsukhāya) saṃvartakaṃ bhaviṣyati la.a.156kha/103; pratikṛtiḥ — 'di ni bdag la phan 'dogs pa'am gnod pa byed pa yin zhes bdag la phan pa dang gnod par rnam par rtog go// mamedamanugrāhakamupaghātakaṃ cetyātmopakārakapratikṛtyādivikalpaḥ ta.pa.96kha/644; drohaḥ — phan tshun gnod pa med pa'i sems gyur nas parasparadrohanivṛttabhāvāḥ jā.mā.3kha/2; abhidrohaḥ — nga la gnod pa byed pa ni/ /gzhan dag 'ongs na'ang khyod nyid kyis/ /brtson 'grus rab tu skyed nas su/ /mthu rtsal chen pos bzlog pa'i rigs// madabhidrohasaṃrabdhaṃ tvaṃ nāmāpatitaṃ param vinivāraṇaśauṭīravikramo roddhumarhasi jā.mā.143kha/166; parābhavaḥ — gnod pa bsgrub la dgra ni khyab bdag ma yin nges par grogs ni phan la min// …gnod pa byed pa la yang gnod pa'i sbyor ba dag/ /ma dpyad par ni blo gros ldan pas mi bya ste// śatrurnaiva vibhuḥ parābhavavidhau naivopakāre suhṛt…kṛtāpakāre'pi parābhavodyamaṃ na nāma kuryādavicārya buddhimān a.ka.148kha/68.88
  2. bādhā, pīḍanam—bde dang sdug bsngal skom la sogs gnod pa de la yod ma yin// sukhaduḥkhapipāsādibādhā tasya na yujyate jñā.si.40kha/103; bādhanam — rnam sdang skyon gyi dug gis yid ni sun phyung gyur rnams kyis/ /dam pa dag la gnod pa bsgrub la 'bad pa rab rno gang// vidveṣadoṣaviṣadūṣitamānasānāṃ yatsādhubādhanavidhau niśitaḥ prayatnaḥ a.ka.264ka/97.1; sems la gnod par mi bya 'o// na kāryaṃ cittabādhanam sa.si.70ka/190; ābādhaḥ — de dus gzhan zhig na spyi bor sha rmen 'jam zhing shin tu 'jam pa zhig skyes te/ dper na shing bal gyi 'da' ba'am ras bal gyi 'da' ba bzhin du cung zad kyang gnod pa skyed par mi byed do// tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiṃcidābādhaṃ janayati vi.va.156ka/1.44; degnod pa nyung bar 'gyur/ skyon nyung bar 'gyur ro// saḥ…alpābādhaśca bhavati, alpādīnavaśca bhavati a.sā.288ka/162; saṃbādhaḥ — de tsam gyis nad pa ngal ba dang gnas mal phan tshun du 'gyur ba dang dus las yol ba dang gnod pa 'byung na lan gnyis so// dvistāvatā glānaklāntiśayanāsanasaṃbhedakālātikrāntisaṃbādhasaṃpattisambhāvane vi.sū.64ka/81; rigs gsum pa dang bya ba byed/ /mi gnod rten bcas gzhan yin te// tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo'paraḥ sū.a.166ka/57; vyābādhaḥ — de yang de gnyis na med de/ pha rol po la yang gnod pa'i rgyu med pa'i phyir ro// tacca tayornāsti, paravyābādhahetvabhāvāt abhi.bhā.236ka/793; pīḍanam — dmyal sogs gnod pa rnams las thar// mukto nārakapīḍanāt jñā.si.44kha/114; gnod pa'i bdag nyid yin pa'i phyir sdug bsngal ba'o// pīḍanātmakatvād duḥkham abhi.bhā. 48kha/1057; gnod pa'i bdag nyid yin pa'i phyir zhes bya ba ni gnod par byed pa'i bdag nyid yin pa'i phyir ro zhes bya ba'i don to// pīḍanātmakatvāditi bādhanātmakatvādityarthaḥ abhi.sphu.252ka/1057; saṃpīḍanam — sems la gnod pa'i phyir yid mi bde ba'o// cittasaṃpīḍanārthena daurmanasyam pra.pa.187ka/246; utpīḍā — bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no// vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū. 187kha/249; utpīḍanam — de bas thugs la bzhed pa don bcas mdzod/ /bdag la gnod par dogs pa khyod ma mdzad// yataḥ sukāmaṃ kuru deva kāmamalaṃ madutpīḍanaśaṅkayā te jā.mā.76kha/88; utpīḍanā — pha rol gyis bsgo ba dang pha rol dga' bar bya ba'i phyir pha rol la gnod pa'am pha rol gsod pa'am pha rol 'drid par mi byed do// na tveva parājñayā parārādhanārthaṃ parotpīḍanāṃ paravadhaṃ paravañcanāṃ vā kuryāt bo.bhū.62kha/81; sems can thams cad la gnod pa'i sbyin pa med pa nas ji skad smos pa las bri ba'i sbyin pa med pa'i bar nāsti sattvotpīḍanādānam, yāvannāsti yathokte ūnadānam śi.sa.149kha/144; paripīḍanam — lus la gnod pa'i phyir sdug bsngal lo// kāyaparipīḍanārthena duḥkham pra.pa.187ka/246; prapīḍanam — lus dang sems la gnod pa nyams su 'bab pas dngos po'i bden pa yang rab tu shes so// cittaśarīraprapīḍanopanipātitatvādvastusatyam…prajānāti da.bhū.212kha/27; upatāpaḥ — de ni chos kyi bdag nyid gyur pas na/ /gzhan la gnod pa'i sems gdug med par gyur// dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ jā.mā.15ka/16; uparodhaḥ — gzhan la gnod pas 'tsho zhing dga' ba skye paroparodhārjitavṛttituṣṭiḥ jā.mā.41ka/48; bdag gi la mi gnod pa dang de la gnod pa'i gnyen po can la de mi srid pa'i phyir ro// ātmīyānuparodhini taduparodhapratighātini ca tasyāsambhavāt ta.pa.295kha/1053; uparodhanam — slong ba po sdug bsngal ba rnams las slong ba'i gnod pa bzod pa duḥkhitānāṃ yācakānāmantikādyācñoparodhanakṣāntiḥ bo.bhū.106ka/135; apamardanam — 'chi bar gyur kyang sla'i/ gzhan la gnod pa mi byed do// maraṇamupagacchanti na tveva pareṣāmapamardanaṃ kurvanti a.sā.294ka/166
  3. bādhaḥ, niṣedhaḥ — sad pa'i shes pas gnod pa yin no zhe na/ gnod pa zhes bya ba 'di ci zhig jāgratpratyayena bādhamānatā cet ko'yaṃ bādho nāma pra.a.3ka/4; bādhā — rjes su dpag pa'i gnod pa ni rnam pa gsum du bstan pa/ bzhi pa ni mngon sum gyis gnod pa anumānabādhaiva trividhā darśitā pratyakṣabādhā caturthī pra.a.173ka/524; de lta ma yin na tshad ma'i mtshan nyid dang ldan pa la gnod na de'i mtshan nyid sun phyung bar 'gyur ba anyathā hi pramāṇalakṣaṇopapannasya bādhāyāṃ tallakṣaṇameva dūṣitaṃ syāt ta.pa.175ka/808; 'dir sgra la sogs pa'i tshad mas dam bca' ba la gnod pa rgyas par ston pa yin te atra śābdādipramāṇaiḥ pratijñābādhāṃ vistareṇa pratipādayati ta.pa.134kha/719; bādhanam — thos pas gnod pa'i phyir ro// śrutibādhanāt ta.pa.131kha/714; da trig shing min zhes/ /brjod pa la yang gnod phyir ro// vṛkṣo'dhātrītyuktau ca bādhanāt pra.vā.51ka/4.121; phyogs dang po la mthong ba dang 'dod pas gnod de prathame pakṣe dṛṣṭeṣṭabādhanam ta.pa.109kha/669; avabādhanam—khas blangs pa dang 'di 'gal phyir/ /'di ltar rigs pas kyang gnod yin// abhyupetavirodho'yamevaṃ yuktyāvabādhanam ta.sa.106kha/934; hāniḥ — dam bca' ba la gnod pa pratijñāhāniḥ vā.ṭī.107ka/73; vighātaḥ — de'i skyon yin par 'dod pa yin yang grub pa la gnod pa med pa'i phyir ro// tasya doṣatvenābhimatasya bhāve'pi siddhervighātābhāvāt vā.ṭī.105kha/69; vyāghātaḥ — rnam par rtog pa ni rig par bya ba ma yin no zhes bya ba'i skabs la gnod pa med do// na tu vikalpaḥ saṃvedyata iti na prakṛtasya vyāghātaḥ ta.pa.7ka/459; vyatikaraḥ — sa 'dzin gyi/ /rtse mo'i cha dag lhung ba'i sgra drag gnod pas 'jigs pa bzhin du sa gzhi 'khrugs par gyur// bhūbhṛtprāgbhārasphāraghoṣavyatikaracakitevākulā bhūrbabhūva a.ka.308kha/108.138
  4. aparādhaḥ — bdag gis gnod pa byas mod kyang/ /bde gshegs bdag nyid chen po yis/…rab tu bsrungs// ahaṃ kṛtāparādho'pi sugatena mahātmanā…rakṣitaḥ a.ka.161ka/72.53; āgaḥ — de yis bsams pa bdag la yang/ /ma la gnod byas sdig pa yod// so'cintayanmamāpyasti pāpaṃ mātuḥ kṛtāgasaḥ a.ka.246ka/92.44
  5. = 'tshe ba hiṃsā — bcom pa ni gnod pa dang bral ba dag yin no// hana hiṃsāgatyoḥ abhi.sphu.3kha/5; vihiṃsā — rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la phyas kyi gnas dang gnod pa lta bur mi mthun par sems so// pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; viheṭhā — skad cig de la sems can gang la yang gnod pa'am 'jigs pa'am dngang ba'am bag non pa med par gyur to// na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt la.vi.30kha/39; viheṭhanam — bdud sdig can ni yun ring po nas bcom ldan 'das la glags lta ba dang glags tshol ba dang sems can rnams la gnod pa'i bsam pa dang rjes su 'brel ba yin no// samanubaddho dīrgharātraṃ māraḥ pāpīyān bhagavato'vatāraprekṣī avatāragaveṣī, sattvānāṃ ca viheṭhanābhiprāyaḥ a.sā.70kha/39; dra. mtho 'tsham pa/ viśasanam—bsad dang bcad dang gsheg dang rdeg pa dang/ /gnod pa mang pos rtag tu sdug bsngal na// vadhavikartanatāḍanapāṭanaiḥ viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206
  6. vadhaḥ — de dag bdag nyid la gnod phyir/ /de 'dra'i sgrub pa rtogs (rtog )par byed// teṣāmātmavadhāyaiva tādṛksādhanakalpanam ta.sa.106kha/932; ji ltar bdag nyid la gnod pa yin zhe na kathamātmavadhāya bhavati ta.pa.231ka/932; ghātaḥ — grong la gnod pa'am grong khyer la gnod pa'am grong rdal la gnod pa'amme shor ba'i gnod pa byung ngam grāmaghāte vā nagaraghāte vā nigamaghāte vā…agnidāhe vā vartamāne a.sā.335ka/188; āghātaḥ — ji lta bur rtogs zhe na/ mi rtag pa dangsdig pa dang gnod pa dangmtshan nyid med par te kathaṃ nirvidhyati? anityataḥ…aghata āghātataḥ…alakṣaṇata iti su.pa.25ka/5; upaghātaḥ — gzhan gyi gnod pa dang du len pabyang chub sems dpa' yin paropaghāteṣvadhivāsakaḥ…bodhisattvaḥ sū.a.248ka/165; pratighātaḥ — de la phyogs pa'i sems can khyad par can rnams la brnyas pa'am gnod pa mi bya'o// tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratighāto vā karaṇīyaḥ jā.mā.60ka/69; kṣatiḥ — de dag nyid la gnod pa dang phung ba chen por mi 'gyur bar bya ba'i phyir/ rang gi lus dang yan lag gse zhing sbyin par mi byed do// na svadehamaṅgavibhāgaśo dadāti mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti bo.bhū.62kha/82; viplavaḥ — rab rib ni mig la gnod pa ste timiram akṣṇorviplavaḥ nyā.ṭī.42ka/55
  7. upadravaḥ — tsha ba dang rlung dang char ba'i gnod pas mi reg par bya ba'i phyir gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; de nas rgyal pos chos kyi mchod sbyin de ltar byas pa dang/ skye bo phongs pa rnams kyi sdug bsngal dang gnod pa ni rab tu zhi bar gyur athaivaṃ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ jā.mā.65ka/75; upasargaḥ —srog chags kun gyi gnod pa dag/ /shin tu mi bzad 'di 'dra ba// teṣāṃ sarve tathā nityamupasargāḥ sudāruṇāḥ su.pra.2ka/2; mi yi bdag po tshul bzhin spyod pa yis/ /'bangs rnams bskyangs pas gnod pa med pa bzhin// puraṃ vinirmuktamivopasargairnyāyapravṛttena narādhipena jā.mā.86kha/99; ītiḥ — gnod pa yang dag par zhi bar byed pa dang tha ma'i skye ba'o// ītisaṃśamanī caramā copapattiḥ bo.bhū.185kha/247; āpad — des na me tog zla mdzes kyis/ /rgyal po'i gnod pa shes kyang ni// ataḥ supuṣpacandreṇa jānatā'pi nṛpāpadam bo.a.27kha/8.106; apāyaḥ — sems dpa' chen po de la brnyas par gyur te/ des gnod pa byas su'ang mi dogs la avajñāya taṃ mahāsattvaṃ tadapāyanirāśaṅkaḥ jā.mā.112kha/130; anarthaḥ — phan par 'dod pa'i phyir de la 'jig rten pa'i gnod pa 'ga' yang byed de tadekatvamapyasyānarthaṃ laukikamupasaṃharati hitakāmatayā bo.bhū.142kha/183; vyasanam — 'jig rten ji srid sems can gyi/ /gnod dang phun sum tshogs pa kun/ /bzlog cing 'byor bar bya ba'i phyir/ /sangs rgyas skyabs chen nyid du 'dod// ālokātsarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat sarvavyasanasampattivyāvṛttyabhyudaye matam sū.a.153kha/38; gang gi don du zhes bya ba ni gnod pa thams cad bzlog pa dang phun sum tshogs pa thams cad 'byor bar bya ba'i phyir ro// yatrārthe iti sarvavyasanavyāvṛttau sampattyabhyudaye ca sū.vyā.154ka/39; de ltar yun ring rgyun chags dgrar gyur pa/ /gnod pa'i tshogs rab 'phel ba'i rgyu gcig pu// iti santatadīrghavairiṣu vyasanaughaprasavaikahetuṣu bo.a.9ka/4.34
  8. = sdug bsngal ba duḥkham — bdag la lus kyi gnod pa dang sems kyi gnod pa mchis so// kāyikaṃ ca me duḥkhaṃ cetasikaṃ ca a.śa.19ka/15; vyathā—ngan 'gro'i gnod pa dag/ /dran par byas te saṃsmṛtyāpāyikīṃ vyathām bo.a.11ka/5.29; pīḍā — lus la gnod pa'am sems la gnod pa bgyis na kāyapīḍāṃ cittapīḍāṃ vā kuryāma śi.sa.59kha/58; kāraṇā—'od srungs sems ni gnod pa rnam pa mang po byed pas phyir rgol ba dang mtshungs so// cittaṃ hi kāśyapa pratyarthikasadṛśaṃ vividhakāraṇākaraṇatayā śi.sa.131ka/126; lcags kyi bum pa gcig tu 'bar ba de dag kyang mthong bar gyur la/gnod pa de dag thams cad kyis kyang gnod par bya zhing tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān ga.vyū.338ka/415; yātanā — gnod pa sna tshogs stong khrag dag gis gnad gcod pa'i tshor ba drag po dag gis mngon par nyen pa vividhayātanāsahasravyatibhinnamarmāṇastīvrābhirvedanābhirabhinunnāḥ abhi.bhā.197ka/667; sdug bsngal gyis gnod pa'i rnam pa thams cad kyang nyams su len par byed pa yin sarvaduḥkhayātanāprakārāṃścodvahet bo.bhū.132ka/169
  9. tudanam—lus 'dizug rngu ltar gnod pa'i bdag nyid can ayaṃ kāyaḥ …śalyavattudanātmakaḥ śi.sa.129ka/125; todanam — srid pa dang srid pa'i yo byad rnams dang dkon mchog rnams la sred pa dang the tshom gyi sgo nas zhugs pas gnod pa'i phyir zug rngu rnams so// (bhaveṣu) bhavabhogeṣu ratneṣu ca tṛṣṇāvicikitsāmukhenānupraviśya todanācchalyāḥ abhi.sa.bhā.42kha/59
  10. kadarthanā — me tog lta bu mdza' ba yis/ /gnod pa bzod pa ma yin no// puṣpopamāni premāṇi na sahante kadarthanām a.ka.147ka/14.95; nikāraḥ — de ltar bsams nas de yis ni/ /gnod las khyo la dga' ba btang// iti saṃcintya sā patyurnikārātprītimatyajat a.ka.147ka/14.95; gnod pa yi ni tshogs dag byas// kṛtā nikāranikarā a.ka.161kha/72.54; paribhavaḥ — mngon par zhen pa shin tu brtan ldan gzhan gyi gnod pas chu bzhin 'khrug// (?) paraparibhavakṣobhārambhasthirābhiniveśinaḥ a.ka.115kha/64.325
  11. pāṃsanam—gang dang gang tshul dang bka' khrims las 'gal bar byed cing nga'i bka' gcog pa de dang de dagrang gi rigs la gnod pa dang yul na gnod pa byed pa dag yaṃ yaṃ…śīlamaryādātivartinamasmadājñāṃ paribhavantam, taṃ taṃ svakulapāṃsanaṃ deśakaṇṭakam jā.mā.63ka/72
  12. = mi mnyam pa vaiṣamyam — sbyor ba ha cang dam pas ni lus la gnod pa'am sems la gnod pa skyed par byed do// abhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate, cittavaiṣamyamvā śrā.bhū.84kha/222
  13. upakramaḥ — sa la yongs su 'gyur ba rnam pa bzhi yang dmigs te/ las kyis byas pa ni sems can rnams kyi las kyi khyad par gyis so/ /gnod pas byas pa ni bsnun pa la sogs pas so// caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate karmakṛtaḥ sattvānāṃ karmaviśeṣāt upakramakṛtaḥ prahā(rā)dibhiḥ sū.vyā.235kha/147; apavādaḥ — mi rnams chog shes bral ba las/ /kye ma nor sgrub la 'jug pa/ /gnod pa thams cad 'byung ba yis/ /smad 'os rgud pa dag gi gnas// aho dhanārjanāveśaḥ santoṣavirahānnṛṇām sarvāpavādasaṃvādo nindyānāṃ vipadāṃ padam a.ka.165ka/19.14; avaṣṭambhaḥ — 'jug pa'i rgyu nyid ni 'byung ba rnams bsal na rgyur byas pa'i gzugs la logs shig tu yul gnod pa'i mthu med pa'i phyir ro// vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśāvaṣṭambhasāmarthyābhāvāt abhi.sa.bhā.3kha/3; saṃghaṭṭaḥ —yul ngan par gnas pa ni yul ji lta bur gnas na mi'am mi ma yin pa gzhan gyis gnod par byed cing yadrūpeṇa cādeśavāsena manuṣya(āmanuṣya)kṛto vā parataḥ saṅghaṭṭo bhavati śrā.bhū.59kha/147;
  1. va.kā.kṛ. bādhyamānaḥ — de bas na 'dir de ltar rang gi tshig gis dpags pa'i yod pas med pa la gnod pas rang gi tshig dang 'gal ba yin no// tadevaṃ svavacanānumitena sattvenāsattvaṃ bādhyamānaṃ svavacanena bādhitamuktam nyā.ṭī. 71kha/186; ji ltar rab tu sbyor byed der/ /gnod pa'i rtogs pa can yin pa// yathā prayojakastatra bādhyamānapratītikaḥ pra.a.13kha/15; pratibādhamānaḥ — rtsol bas bskul ba'i rlung rnams brten (brtan ) pa'i rlung gzhan gnod pa na abhighātena preritā vāyavaḥ stimitāni vastva(? vāyva)ntarāṇi pratibādhamānāḥ ta.pa.143ka/738
  2. bhū.kā.kṛ. bādhitaḥ — skyes ma thag pa'i 'jig rten 'di'i goms pa ni tshad ma dang grags pas gnod pa yin te aihilaukikābhyāsaḥ sadyojātānāṃ pramāṇapratītibādhitaḥ ta.pa.106kha/664; upataptaḥ — smre ba'i sbyin pa med do/ /slong ba rnams la gnod pa'i bar gyi sbyin pa med do// nāsti nikrandadānam, yāvannāsti yācanakeṣūpataptadānam śi.sa.149kha/144; upadrutaḥ — phan tshun mthun pa ma yin dang/ /nor 'gribs pas ni gnod pa dang// parasparaviruddhā vā arthanāśairupadrutāḥ su.pra.2ka/2.

{{#arraymap:gnod pa

|; |@@@ | | }}