go

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
go
* ni. i. ga iti varṇasya paścāt prayujyamānaḥ nipātaḥ (slar bsdu'i phrad) — 'dug goavatiṣṭhate vi.va.124ka/12 ii. ‘atha’ ityarthe nipātaḥ — gal te de yang de dang 'dra na go don ci'i phyir bstan yadi te'pi tādṛśāḥ, atha kimartham upadiśyante abhi.sphu.167/908; gal te byas pa'i lha yi gzugs/rdo rje sems dpa' 'gyur na go kṛtakaṃ devatārūpaṃ vajrasattvo bhaved yadi jñā.si.2.13; pa.a. navatiḥ iti saṃkhyābodhakaḥ padāṃśaḥ go gcig ekanavatiḥ ma.vyu.8159; go dgu ekonaśatam ma.vyu.8167.

{{#arraymap:go

|; |@@@ | | }}