gsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsal ba
* kri. bhāti — nyi ma bzhin du me khyer gsal// khadyoto bhāti bhānuvat kā.ā.324ka/2.55; ābhāti — rtag tu sngags pa'i mgrin gnas na/ /yid bzhin nor bu lta bur gsal// cintāmaṇirivābhāti kaṇṭhasthā mantriṇāṃ sadā ba.mā.151kha; bhāsati — gti mug mun pa ma lus bcom nas ni/ /drang srong chen po'i ye shes 'od kyang gsal// mohatamo nikhilaṃ vinihatya bhāsati jñānaprabhāsu maharṣiḥ rā.pa.228kha/121; sphuṭati — pad ma can ni mtshan mo rgyas/ /nyin par ku mud ldan pa gsal// padminī naktamunnidrā sphuṭatyahni kumudvatī kā.ā.340kha/3.167; sphurati — snying stobs kyis ni nyi ma'i 'od zer mun pa la bzhin gsal/ /chos dag gis ni rin chen tshogs rnams mkha' las 'bab par 'gyur// sattvena sūryarucayastamasi sphuranti dharmeṇa ratnanicayā nabhasaḥ patanti a.ka.332ka/42.1; prakāśate — brjod par 'dod pa'i yul gyi don gang zhig nyan pa po'i blo la gsal ba vivakṣāyā viṣayo yo'rthaḥ śrotṛbuddhau prakāśate pra.a.6ka/7; vyajyate — ji ltar sems la byas pa yi/ /thos sogs 'du byed sems la ni/ /dus gsal tha dad med pa'i phyir// śrutādisaṃskāraḥ kṛtaścetasi cetasi kālena vyajyate'bhedāt pra.a.80ka/87; abhivyajyate—rang gis myong ba sngon du song ba can gyi thos pa la sogs pa'i 'du byed gnyid log pa la sogs pa'i gnas skabs su mi gsal ba sad pa ni gnas skabs kyi dus kyis gsal ba śubhādi(śrutādi bho.pā.)saṃskāro hi svasaṃviditābhyāsapūrvako nābhivyaktaḥ svāpāvasthāyāṃ kāle(na) prabodhāvasthayā'bhivyajyate pra.a.80ka/87; samārohati—bdag nyid gang gis shes pa'i bdag nyid la dngos po rnams gsal ba yenaiva cātmanā jñānātmani bhāvāḥ samārohanti ta.pa.329ka/1125
  • saṃ.
  1. = 'od prakāśaḥ, prabhā — mar me glog gi gsal ba bzhin// dīpavidyutprakāśavat ta.sa.77kha/724; nyi ma brgya ltar gsal ba 'gro la byung// jagad babhūvārkaśataprakāśam a.ka.255kha/93.76; rang bzhin dri med ye shes gsal ba'i bsam pa can// svabhāvavimalajñānaprakāśāśayāḥ a.ka.1ka/50.1; ālokaḥ — ye shes kyi gsal ba bsam gyis mi khyab bo// acintyo jñānālokaḥ su.pra.36ka/68; jyotiḥ — 'ga' zhig kun mkhyen yin pas na/ /rang bdag nyid kyis bdag nyid ni/ /rig par 'gyur gyi dogs yin te/ /de ni bdag gsal mthong ba yin// kecit sarvavidaḥ santo vidantīti hi śaṅkyate svayamevātmanātmānamātmajyotiḥ sa paśyati ta.sa.120ka/1039; dīptiḥ — shes rab ye shes rnam grol rnams/ /gsal dang 'phro dang dag phyir dang/ /tha dad med phyir 'od dang zer/ /nyi ma'i dkyil 'khor rnams dang mtshungs// prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ ra.vi.105kha/58; kāntiḥ — zla ba'i 'od bas gsal ba'i yon tan ni// śaśiprakāśādhikakāntayo guṇāḥ jā.mā.127kha/147; dyutiḥ — lus rin po che'i gtan pa shin tu phyis pa bas kyang lhag par gsal bar gyur to// abhavat…maṇiphalakavisṛṣṭātirekadyutigātraḥ ga.vyū.233ka/310; ma.vyu.3040 (54ka); ruciḥ — de ni dri med gsal zhing mdzes/ /cha rnams kyis ni yongs su rdzogs// sa nirmalaruciḥ kāntaḥ kalābhiḥ paripūritaḥ a.ka.164kha/19.7; bhānuḥ — 'ded byed 'od byed nam mkha' 'jal/ /phyogs 'gro 'od 'gro chu 'thung phod/ /gsal ba 'od byed kiraṇosramayūkhāṃśugabhastighṛṇipṛśnayaḥ bhānuḥ karaḥ a.ko.135kha/1.3.33; bhātīti bhānuḥ bhā dīptau a.vi.1.3.33; ruk — 'od dang gsal ba snang ba sgron/ /snang gsal 'od dang 'od zer dang// syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ a.ko.136ka/1.3.34; rocate ruk ruciśca ruca dīptau a.vi.1.3.34; mi.ko.144kha; aṃśuḥ ma.vyu.3037 (54ka); mi.ko.144ka
  2. = gsal ba nyid sphuṭatvam—nye ba dang mi nye ba de dag las shes pa la snang ba gzung ba'i rnam pa gsal ba dang mi gsal ba dag tu tha dad pa'o// sannidhānādasannidhānācca jñānapratibhāsasya grāhyākārasya bhedaḥ sphuṭatvāsphuṭatvābhyām nyā.ṭī.44kha/74; parisphuṭatvam—snga ma dang phyi ma'i dngos po nyid du ston par gsal ba'i phyir ro// pūrvāparabhāvopadarśanasya parisphuṭatvāt pra.a.60ka/68; spaṣṭatvam — lan mang du dpyad pas gsal ba'i phyir logs shig tu sun 'byin pa ma brjod do// spaṣṭatvādbahuśaścarvitatvānna pṛthak tasya dūṣaṇamuktam ta.pa.115kha/681; spaṣṭatā — yid ni rnam par 'khrug pa la/ /dbang shes gsal ba ga la yod// manasi vyākule hyakṣapratīteḥ spaṣṭatā kutaḥ pra.a.103kha/111; prakāśātmatā—nam mkha'i dkyil du gnas pa'i snang ba bzhin du rang nyid rang bzhin gyis gsal ba yin no// svayaṃ prakṛtyā prakāśātmatayā, nabhastalavartyālokavat ta.pa.116ka/682; pāṭavam — des na thugs kyang gsal ba'i phyir/ /rgyu yi bag chags spangs pa yin// buddheśca pāṭavāddhetorvāsanātaḥ prahīyate pra.vā.112kha/1.139
  3. = snang ba nirbhāsaḥ — blo yi rang bzhin gsal ba na/ /don mi gsal bar snang ba min// buddhisvarūpanirbhāse nārthasyāspaṣṭabhāsitā pra.a.16kha/19; khyātiḥ — dngos po med pa'i dbang gis de de ltar gsal bar yang rigs pa ma yin te na cāvastuvaśāt tathā tasya khyātiryuktā ta.pa.189kha/95
  4. vyaktiḥ i. pṛthagātmikā — gzhon nu ma len gyis ni lta ba'i shes pa rtog pa med pa gsal ba rang gi mtshan nyid kyi yul can yin la kumārilastu ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati ta.pa.9ka/463; gsal ba de gcig la gnas pas/ /'brel pa thams cad khyab 'gyur min// sambandhaḥ… tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet ta.sa.77kha/725 ii. prakāśanam — don gsal ba arthavyaktiḥ kā.ā.319kha/1.41; abhivyaktiḥ — des gsal ba ni de'i yul can gyi shes pa skyed par byed pa nyid yin gyi tadviṣayajñānotpādanameva tasyābhivyaktiḥ ta.pa.303kha/320; dyotanam—yang dag don gsal nus pa ni/ /rang bzhin nyid kyis yod ce na// bhūtārthadyotane śaktiḥ prakṛtyaiva sthitā'sya cet ta.sa.55ka/535; prakāśanam — brda la ltos pa yin pa ste/ /gsal ba zhe la bzhag na ni/ /rjes su dpag par bstan yin gyi// saṅketāpekṣayā tasya hṛdi kṛtvā prakāśanam anumānatvamuddiṣṭam ta.pa.46ka/541
  5. = mngon par gsal ba abhivyaktiḥ — de bzhin du dbang phyug kyang 'byin pa dang rjes su 'dzin pa dang sdud pa'i nus pa rnams gsal ba la rnam grangs kyis srog chags rnams kyi skye ba dang gnas pa dang 'jig pa'i rgyu nyid yin no// tatheśvarasyāpyāvirbhāvānugrahasaṃhāraśaktīnāṃ paryāyeṇābhivyaktau prāṇināmutpattisthitipralayahetukatvam ta.pa.191kha/99
  6. = mar me pradīpaḥ, dīpaḥ — gsal ba'i tshogs(ba sogs ) kyis mchod pa byed/ /'o ma 'bab (? bcas )pas sna tshogs 'byung// pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ a.si.61ka/161
  7. = grags pa prathā, prasiddhiḥ mi.ko.125kha
  8. (bsal ba ityasya sthāne) apākaraṇam — yon tan mthong ba las byung ba'i (bdag gi ba'i lta ba )nyes pa mthong bas gsal ba'i phyir ro// guṇadarśanasambhūtasya ātmīyadarśanasya doṣadarśanenāpākaraṇāt pra.a.145kha/155
  9. prāsādaḥ — dbang po la sogs pa thams cad ni gsal ba la sogs pa'i mtshan nyid kyis mtshon par dmigs pa yin gyi prāsādādilakṣaṇalakṣitaṃ hi sakalamevendriyamupalabhyate pra.a.51ka/58
  • pā.
  1. prabhāsvarā, vāgākāraviśeṣaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa danggsal ba ni tshig dang yi ge rab tu grags pa'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā… prabhāsvarā pratītapadavyañjanatvāt sū.vyā.182kha/78
  2. tīvratvam, dhvaniguṇaḥ sgra tsam gyi yon tan ni rim pa dang gsal ba dang zhan pa dang phyogs gcig tu 'jug pa la sogs pa'o// dhvaniguṇāḥ kramatīvratvamandatvapradeśavṛttitvādayaḥ ta.pa.159ka/771
  3. (tī.da.) sphoṭaḥ — 'on te yig gzhan sgra bdag nyid/ /yang na brjod min rlung ngo bo/ /tshig ngag bdag nyid gsal ba'am/ /yang na 'dra nyid gzhan sel yin// varṇādanyo'tha nādātmā vāyurūpamavācakam padavākyātmakaḥ sphoṭaḥ sārūpyānyanivartane ta.sa.84ka/775; bye brag tu smra ba kha cig 'bras bu tshig brjod pas ngag gi gsal ba mi rtag pa yin pa'i phyir bskyed par bya ba nyid du khas len to// vaibhāṣikā hi kecit padakāryābhidhānena vākyasphoṭamanityatvājjanyaṃ pratipannāḥ ta.pa.204kha/877
  1. vyaktaḥ, o ktā — gtan tshigs mtshan nyid gsum par gsal// vyakto hetustrilakṣaṇaḥ ta.sa.51kha/506; phung po gang zag min zhes pas/ /de ni gzhan 'di yin par gsal// skandho na pudgalaśceti vyaktā tasyeyamanyatā ta.sa.14ka/161; sman pa mkhas pa gsal ba yid rno ba vaidyaḥ paṇḍito vyakto medhāvī su.pa.25kha/5; de mkhas shing gsal la/ yid gzhungs pa sā paṇḍitā vyaktā medhāvinī a.śa.198ka/183; abhivyaktaḥ — ci ste sgron mas gsal na ut+pal sngon po dmar por mthong ba dang atha pradīpābhivyaktaṃ nīlotpalaṃ raktaṃ dṛśyate pra.a.235kha/595; suvyaktaḥ, o ktā — sngar ni de la gnod bstan pas/ /de ni ma grub par gsal yin// purastasyoditā bādhā suvyaktā tadasiddhatā ta.sa.102ka/900; spaṣṭaḥ — snang ba gsal ba'i gnas skabs na spaṣṭālokāvasthāyām ta.pa.228kha/927; zhes pa de yi gsal ba yi/ /tshig dang mdza' bas mtshar skyes pa// iti spaṣṭagirā tasyāḥ snehena ca sa vismitaḥ a.ka.246kha/28.67; gsal dang rab gsal dri ma med/ /gzhi 'dzin spaṣṭaṃ sphuṭaṃ pravyaktamulbaṇam a.ko.212ka/3.1.81; ajñānaṃ spaśate bādhata iti spaṣṭam spaśa bādhanasparśanayoḥ a.vi.3.1.81; vispaṣṭaḥ — tshig gsal zhing sdeb legs pas chos 'chad pa mthong ngo// paśyati sma…vispaṣṭākṣarapadanyāsena… dharmaṃ deśayantam jā.mā.153ka/176; rang tshig 'gal la gsal ba'i dpe// svavāgvirodhe vispaṣṭamudāharaṇam pra.vā.143ka/4.97; gsal por the tshom mi za bar bstan par 'gyur ro// vispaṣṭamasaṃśayaṃ nirdiṣṭaṃ bhavati ta.pa.117ka/685; prasannaḥ — dbu ma rtsa ba'i 'grel pa tshig gsal ba zhes bya ba mūlamadhyamakavṛttiprasannapadānāma ka.ta.3860; ma.vyu.7295 (104ka); prakāśitaḥ — gang la gzhan yid ches pa de ni gsal bar brjod do// prakāśito hyasāvucyate yatra parasya sampratipattiḥ pra.a.123kha/467; sūcitaḥ — bzhin gyi 'od kyis kun dga' ni/ /gsal bas 'dun pa la smras pa// uvāca sūcitānandaśchandakaṃ vadanatviṣā a.ka.223ka/24.167; dyotitaḥ — gsal ba ste yul du byed pa dyotitaṃ viṣayīkṛtam ta.pa.279kha/1026; vyañjitaḥ — rgyal po'i dpal nirlung yab kyis gsal shugs ring dang/ /mu tig mchi ma'i rgyun ldan bzhin// vyañjitavyajanocchvāsā lakṣmīrmuktāśrusantatiḥ rājñām a.ka.248ka/29.17; visphuṭitaḥ, o tā — snod de yang gsal sā ca kumbhī visphuṭitā kā.vyū.204kha/262; dīptaḥ — gsal phyir gzhan dag phal cher ni/ /brjod par dka' ba dag kyang sbyor// dīptamityaparairbhūmnā kṛcchrodyamapi badhyate kā.ā.320kha/1.72; pradīptaḥ — rig pa gsum gyis gsal ba dang/ /dri med bzhi dang legs par ldan// vidyātrayapradīptānāṃ caturvaimalyaśālinām a.ka.55kha/6.22; uttaptaḥ — thub mtshan yul na gnas pa dang/ /gsal la rdzogs pas 'phags pa yin// deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ abhi.ko.10kha/3.97; ma.vyu.1816 (39ka); u t+tap+taH'bar ba'am gsal ba'am sbyang ba skabs sbyar mi.ko.123ka; samāhitaḥ — snying rje'i dbang gis tshig 'bru gsal bar slob ma la smras pa karuṇābalasamāhitākṣaraṃ śiṣyamuvāca jā.mā.4kha/3; vyūḍhaḥ — des ma nus na gsal ba dag bsko'o// asa(śa bho.pā.)ktau tena vyūḍhānāṃ sammatiḥ vi.sū.90ka/108; udbhūtaḥ — ji lta ci zhig ltar mtshungs par/ /gsal bar gang du rtogs byed pa/ /de ni dpe zhes bya ste yathā kathañcitsādṛśyaṃ yatrodbhūtaṃ pratīyate upamā nāma sā kā.ā.322kha/2.14; prīṇitaḥ — nad med pa dang mthu che ba dang dbang po gsal bar 'gyur ro// ārogyabalavatprīṇitendriyāśca bhavanti kā.vyū.226kha/289
  2. bhāsvat — bdag dang gzhan don ma rmongs gsal spyod pas/ /rgyal po nam yang dmyal bar yong mi ltung// caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi jā.mā.178kha/208; dīpyamānaḥ — rdo rje sems dpa'i snang ba yis/ /rang rang ngo bo gsal bas na// locanā vajrasattvānāṃ dīpyamānā svabhāvataḥ jñā.si.53ka/137.
  1. vyaktam — ces skad cig gis/ /gsal bar grags pa nyams par gyur// iti vyaktaṃ kṣaṇena kṣīyate yaśaḥ a.ka.302kha/39.63; dung la ser sogs rnam shes kyis/ /gtan tshigs phyi ma gnyis po yang/ /gsal por ma nges nyid yin te// kambupītādivijñānairhetvoḥ paścimayorapi anaikāntikatā vyaktam ta.sa.75kha/ 708; spaṣṭam — gsal bar snang zhes bya ba ni gsal bar dmigs zhes bya ba'i don to// vyaktaṃ samīkṣyata iti spaṣṭamupalabhyata ityarthaḥ ta.pa.151kha/28; gsal bar zhes bya ba ni gsal por te vyaktamiti spaṣṭam ta.pa.200ka/116; vispaṣṭam — 'khrul pa kho na yin pas yang/ /'di la gsal bar mtshon par bya// vyabhicāro'pi vispaṣṭametasminnupalabhyate ta.sa.48kha/479; de phyi rol gyi yul la 'brel pa gsal por dmigs so// sa ca bahirdeśasambandho vispaṣṭamupalabhyate ta.pa. 335kha/385; suvispaṣṭam — sngar ni gsal bar bstan zin kyang/ /rmongs pa rnams kyis nyer mtshon min// puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ ta.sa.120ka/1040; viśadam—dus rnams kun du yod par ni gsal bar dam 'cha'o// pratijñāyate tu viśadam—sarvakālāstitā abhi.bhā.239ka/803; sphuṭam — skabs der mi yi bdag po la/ /mtshan mkhan rnams kyis gsal bar smras// atrāntare narapatiṃ prāhurnaimittikāḥ sphuṭam a.ka.218kha/24.121; parisphuṭam — de dag gsal por tha dad du/ /yod pa de ni ji ltar med// vidyate tat kathaṃ nāsti tayorbhedaḥ parisphuṭam ta.sa.63kha/601; suparisphuṭam — de lta yin na de dag la/ /des na 'brel pa gsal bar yod// teṣāmastyeva sambandhastadevaṃ suparisphuṭam ta.sa.112ka/971; prakaṭena — gsal por spyad pas dam tshig dang bral bar 'gyur te prakaṭenācaritaiḥ samayavirahito bhavati vi.pra.90kha/3.3
  2. prakāśayitum — sgron ma ni gsal bar bya ba ma yin pa'i dri dang ro la sogs pas brda'i dbang gis gsal bar nus pa ma yin no// na hi pradīpo'prakāśyaṃ gandharasādikaṃ saṅketavaśāt prakāśayitumīśaḥ ta.pa.43kha/536; vyaktum — bram ze la sogs pa'i rigs kha dog dang dbyibs ma nges pa'i gsal bas gsal bar bya nus pa ma yin no// na khalu dvijatvādijātayo'niyatavarṇasaṃsthānātmatayā vyaktyā vyaktuṃ śakyāḥ pra.a.177kha/530.

{{#arraymap:gsal ba

|; |@@@ | | }}