gshegs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gshegs pa
* saṃ.
  1. ('gro ba ityasya āda.) gatiḥ — rjes su bzung blos 'di gsungs nas/ /de la mkha' gshegs bsgrubs byas te// ityuktvā'nugrahadhiyā vidhāyāsya viyadgatim a.ka.28kha/3.109; gamaḥ — gshegs pa rtogs pa'i don phyir te/ /de phyir phyi rol pa dang slob/ /mi slob las lhag gang gi phyir/ /skyob pa nyid las bcom ldan 'das// bodhārthatvād gamerbāhyaśaikṣāśaikṣādhikastataḥ tāyāddhi bhagavān pra.a.153kha/164; gamanam — bsgribs pa la gshegs pa dang nam mkha' la gshegs pa dang shin tu ring ba la myur du gshegs pa'o// āvṛtagamanaṃ ca ākāśagamanaṃ ca sudūrakṣipragamanaṃ ca abhi.sphu.274ka/1097; abhigamanam — bcom ldan rang nyid dge 'dun dang/ /lhan cig khyim du gshegs par ni/ /zhal gyis bzhes tshe bhagavatā gṛhābhigamane svayam sasaṅghenābhyupagate a.ka.237kha/90.8; abhisaṃyānam—khyod ni gang na dug bcas shing/ /zhugs dang bcas par spyan drangs pa/ /der ni brtser bcas gshegs pa dang/ /khyod la bdud rtsi can du gyur// yato nimantraṇaṃ te'bhūt saviṣaṃ sahutāśanam tatrābhūdabhisaṃyānaṃ sadayaṃ sāmṛtaṃ ca te śa.bu.114kha/121; upasaṃkrāntiḥ — byang chub snying por gshegs pa dang/ /bdud sde 'joms dang bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam ra.vi.118kha/88; upasaṃkramaṇam — 'pho ba dangbyang chub kyi snying por gshegs pa dang cyavana…bodhimaṇḍopasaṃkramaṇam śi.sa.160ka/153; caṃkramaṇam — 'pho ba dang gshegs pa dang lhums na bzhugs pa dang bltam pa dang gzhon nu rol pa dang cyavanacaṃkramaṇagarbhasthitijanmakumārakrīḍā(–) śi.sa.160ka/153
  2. ('ong ba ityasya āda.) āgamanam — rgyal po gzugs can snying po la bcom ldan 'das gshegs so zhes sbran par 'tshal lo// rājño bimbisārasya bhagavata āgamanaṃ nivedayāmi a.śa.153kha/142; abhyāgamanam — de nas btsun mo de dag la 'khor rnams kyis rgyal po gshegs par sbran pa dang atha tā devyaḥ parijananiveditābhyāgamanamālokya rājānaṃ jā.mā.168ka/194
  3. ('jug pa ityasya āda.) praveśaḥ — sangs rgyas grong du gshegs tshe buddhānāṃ nagarapraveśasamaye ra.vi.126ka/109; yum gyi lhums su gshegs pa dang gnas pa dang bltam kha dang bltams pa dang mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca bo.bhū.40kha/52; praviśanam — 'pho dang lhums 'jug bltams dang yab kyi khab gshegs dang// cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanam ra.vi.125kha/107; avatāraḥ — lang dkar gshegs pa'i mdo las kyang laṅkāvatārasūtre ca la.a.157kha/105; avatāraḥ 'jug pa'am gshegs pa ma.vyu.6347 (90kha); avataraṇam — grong khyer gsal bar lha las gshegs pa bstan pa dang sāṃkāśye nagare devāvataraṇaṃ vidarśitaṃ bhavati vi.va.281kha/1.98
  4. pravṛttiḥ — gshegs pa na ni phan 'dogs mdzad/ /ldog pa na ni rgud par 'gyur// pravṛttiranugṛhṇāti nivṛttirupahanti ca śa.bu.113kha/93
  5. (gshags pa ityasya sthāne) pāṭaḥ — shing gshegs pa khye'us 'dzin pa ltar zhes bya ba ni dper na shing 'cheg pa shing mkhan gyis shing gshegs pa khye'us 'dzin pa dārupāṭakīlasandhāraṇavat yathā dārupāṭena tīkṣṇakīlena dārupāṭasya sandhāraṇam abhi.sphu.165ka/904;
  • kṛ.
  1. i. gataḥ — kun dga' bo nga gnod sbyin lag na rdo rje dang thabs cig tu byang phyogs su gshegs gato'hamānanda vajrapāṇisahīya uttarāpatham vi.va.122ka/1.10; de bzhin gshegs pa tathāgataḥ la.vi.192kha/295; bde bar gshegs pa sugataḥ ta.pa.263kha/996; yātaḥ — khyod ni gshegs na don mthun gyi/ /nor rnams thams cad bdag cag 'phrog// yāte tu tvayi sārthasya vayaṃ sarvārthahāriṇaḥ a.ka.54kha/6.11; byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/ 'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro// bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; prayātaḥ — bcom ldan 'das ni mngon mchod nas/ /rgyal byed tshal du gshegs pa'i tshe// abhyarcite bhagavati prayāte jetakānanam a.ka.200kha/84.17; abhigataḥ — de nas byang chub sems dpas rang sangs rgyas bsod snyoms la gshegs par mthong nas atha bodhisattvaḥ pratyekabuddhaṃ bhikṣārthinamabhigatamālokya jā.mā.19ka/21; prakrāntaḥ — de nas bcom ldan 'das mnyan yod nas rgyu zhing gshegs pa dang atha bhagavān yena śrāvastī tena cārikāṃ caran prakrāntaḥ vi.va.157ka/1.45; bA rA Na sI phyogs kyi ka shi rnams kyi grong rdal ga la ba der rgyu zhing gshegs te yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ a.śa.24kha/21; viprakrāntaḥ — 'di ljongs rgyu zhing gshegs sam yongs su mya ngan las 'das par gyur na ni asmiñjanapadacārikāṃ vā viprakānte parinirvṛte vā bo.bhū.50ka/65 ii. āgataḥ — bzhengs dang bzhugs dang gshegs dang bzhud pa dang/ /mnal dang mi gsung yang na gsung ba 'am// sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam vi.va.126ka/1.15; nags tshal nas nags tshal med par gshegs pa vanād nirvaṇamāgataḥ ma.vyu.6443(92ka); abhyupetaḥ — 'chi bdag kha yi nang du mchis pa las/ /khyed ni dbugs 'byin lus dang 'dra bar gshegs// nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ jā.mā.181ka/210; upasaṃkrāntaḥ — de nas bcom ldan 'dasgso sbyong gi gnas ga la ba der gshegs te atha bhagavān… yena poṣadhāmukhaṃ tenopasaṃkrāntaḥ vi.va.138kha/2.115; anuprāptaḥ — yang dag par rdzogs pa'i sangs rgyas rnam par gzigs rgyal po'i pho brang gnyen ldan du gshegs pa vipaśyī samyaksaṃbuddho bandhumatīṃ rājadhānīmanuprāptaḥ vi.va.145kha/1.33; dge slong gi tshogs kyis zhabs 'bring byas te/ rgyal bu rgyal byed kyi tshal nas mi snang bar gyur nas phyogs der gshegs so// jetavane'ntarhito bhikṣugaṇaparivṛtastaṃ pradeśamanuprāptaḥ a.śa.39ka/34
  2. gacchan — bcom ldan 'das gshegs na ni 'gro la/ gzhes na ni sdod do// bhagavantaṃ ca gacchantamanu gacchati, tiṣṭhantaṃ tiṣṭhati a.śa.65ka/57; vrajan — mkha' la gshegs shing 'di smras nas/ /skad cig gis ni grong khyer brgal// ityudīrya vrajan vyomnā vilaṅghya nagaraṃ kṣaṇāt a.ka.222kha/24.164; caran — mthar gyis rgyu zhing gshegs pa dang bA rA Na sIr byon anupūrveṇa cārikāṃ caran vārāṇasīmanuprāptaḥ a.śa.24kha/21; de nas bcom ldan 'das lho phyogs lnga len nas ljongs rgyu zhing gshegs pa dang tshugs dkar gshegs atha bhagavān dakṣiṇapañcāle janapadacārikāṃ carannayodhyāmanuprāptaḥ vi.va.146kha/1.34;

{{#arraymap:gshegs pa

|; |@@@ | | }}