gsungs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gsungs
* kri. (gsung ba ityasya bhūta., vidhau)
  1. avocat — med do zhes kyang ma gsungs so// nāstītyapi ca nāvocat abhi.bhā.89kha/1211; avadat — rab bzang nang du dong zhig ces/ /kun dga' bo la gsung cher gsungs// uccairānandamavadatsubhadraḥ praviśatviti a.ka.185ka/80.51; abhyadhāt — mtshar nas tshul de dge slong gis/ /dris shing de bzhin gshegs pas gsungs// kautukād bhikṣubhiḥ pṛṣṭastadvṛttaṃ sugato'bhyadhāt a.ka.226kha/89.61; abhāṣata — sngags kyi brtag pa'i rgyal po brtag pa phyi ma gsungs mantrakalparājottarakalpamabhāṣata sa.du.112ka/180; babhāṣe — bcom ldan thams cad gzigs pas der gsungs pa// taṃ sarvadarśī bhagavān babhāṣe a.ka.295ka/38.6; ūce — 'di dag ci zhes de la gsungs// kimetaditi tānūce a.ka.54ka/6.7; uvāca—de brjod thos pas ya mtshan pa'i/ /phun tshogs dge slong la gsungs pa// uvāca śrutatadvṛttavismitāṃ bhikṣusaṃsada(sampada li.pā.)m a.ka.343ka/45.12; jagāda — de nyid gsungs pas gsungs pa gang// tattvavādī jagāda yat ta.sa.129ka/1105; jagau — yan lag 'di dag thams cad ni/ /thub pas shes rab don du gsungs// imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau bo.a.30kha/9.1
  2. = gsungs shig bravītu — btags pa tsam yang ji lta bu/ /smra ba'i mchog gis bdag la gsungs// prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara la.a.65ka/12; vadatu — khyod ni bdag la myur du gsungs vada me laghu tvam vi.va.215kha/1.92; kathayatu — gang gis dam tshig sems dpa' lags/ /bcom ldan 'das kyis bdag la gsungs// samayasattvo bhavet kena kathayatu bhagavān mayi he.ta.1ka/2; ucyatām—ci dang ci bzhed de dag bdag la gsungs// prayojanaṃ yena yathā taducyatām jā.mā.126ka/145; kathayatām — kye rdo rje yi bris sku ni/ /byed pa bde ba chen pos gsungs// hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha he.ta.26ka/86; ādiśet — gal te dge sbyong gau ta ma gson no zhes gsungs na ni yadi śramaṇo gautama ādiśet — ‘jīvati’ iti abhi.sphu. 322ka/1212; vadāhi — yang dag ye shes sangs rgyas rnams/ /ji ltar ci slad bdag la gsungs// tathatā jñānabuddhā vai kathaṃ kena vadāhi me la.a.65kha/13; ci 'dra'i skyes bu ji lta bur/ /rnal 'byor gzhag pa bdag la gsungs// kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me la.a.65kha/12
  3. i. vadati — bsam mi khyab 'bar sum cu rtsa gnyis po/ /'di dag ston pas mi dbang mtshan du gsungs// dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ ra.vi.121ka/95; gadati — da ni zla ba bzang po'i tshig gsan nas ni rgyal ba'i bdag po bcom ldan 'das shAkya thub pagsungs te idānīṃ śrutvā saucandravākyaṃ gadati jinapatiḥ śākyamunirbhagavān vi.pra.29kha/4.1; jalpati—shes rab can rnams kyis gsungs pas/ /des na de dag bden smrar 'gyur// prājñā jalpanti tenāmī bhaveyuḥ satyavādinaḥ ta.sa.89ka/810; kathayati—ngas 'di'i zan dron gyi rnam par smin pa rdzogs pa de la dgongs nasgsungs so// so'sya piṇḍako vipakvaḥ vipākaṃ tamahaṃ sandhāya kathayāmi vi.va.167kha/1.56; ucyate—da ni btsan thabs kyi rnal 'byor gsungs te idānīṃ haṭhayoga ucyate vi.pra.67ka/4.119; bhaṇyate — khams drug las thur sel la sogs pa'i rlung rnams gsungs te ṣaḍdhātūbhyo'pānādayo vāyavo bhaṇyante vi.pra.229kha/2.24; nigadyate — 'dod pa grub slad bde gshegs kyis/ /sngon du bsnyen pa rnams su gsungs// pūrvasevā nigadyate …sugateneṣṭasiddhaye vi.pra.81kha/4.168; paṭhyate — de ltar sngon 'dod pa nyams su blangs pa dran pas pad ma zhes bya ba'i sems can dmyal ba gsungs te evaṃ paurāṇakāmāsvādanasmaraṇāt padumo nāma narakaḥ paṭhyate śi.sa.47kha/45 ii. āha — de bzhin du mtshan yang dag par brjod pa las bcom ldan 'das kyis gsungs pa tathāha bhagavān nāmasaṅgītyām vi.pra.155kha/3.105; mkhas pas gsungs āhurāptāḥ kā.ā.319kha/1.32; prāha — de tshe/ de yis bdag la slar gsungs pa// tadā sa prāha māṃ punaḥ a.ka.168kha/19.56;

{{#arraymap:gsungs

|; |@@@ | | }}