gtsug phud can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gtsug phud can
* saṃ.
  1. = rma bya śikhāvalaḥ, mayūraḥ — rtse dga'i ri yi zla shel gyi/ /thang 'di la ni rab 'dzegs nas/ /mdongs mtha' mchog tu mdzes pa yi/ /gtsug phud can 'di gar byed do// āruhyākrīḍaśailasya candrakāntasthalīmimām nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ kā.ā.335ka/3.24; śuklāpāṅgaḥ — gtsug phud can gyi 'dren byed chu dang bcas pas legs par 'ongs sam byas nas śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya me.dū.343kha/1.23
  2. = me śikhāvān, agniḥ mi.ko.145kha
  • nā.
  1. śikhī i. bodhisattvaḥ — byang chub sems dpa' sems dpa' chen po gtsug phud can dang śikhino bodhisattvasya mahāsattvasya a.sā.393ka/222 ii. mahābrahmā — de nas stong gsum gyi stong chen po'i bdag po tshangs pa chen po gtsug phud can sangs rgyas kyi mthus atha khalu daśa(?)trisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvena la.vi.188ka/287
  2. śikhaṇḍī, yuvarājaḥ — dus der grong khyer sgra sgrogs zhes/ /bya bar mi bdag dpal dang ldan/ /grags pa zla ba'i chu gter che/ /u drA ya na zhes pa byung/ /de yi btsun mo zla ba'i 'od/ /ces pa zla ba'i bzhin ras can/ /sras ni drag po'i rtsal dang ldan/ /rgyal tshab gtsug phud can zhes gyur// babhūva samaye tasmin raurukākhye pure nṛpaḥ śrīmānudrāyaṇo nāma yaśaścandramahodadhiḥ tasya candraprabhā nāma patnī candrānanā'bhavat śikhaṇḍī yuvarājaśca sūnurvikramakarkaśaḥ a.ka.307ka/40.5
  3. cūḍakā, apsarasā — lha'i bu mo brgya stong phrag du ma dag tshogs pa 'di lta ste/ lha'i bu mo ti la mchog ces bya ba danglha'i bu mo gtsug phud can zhes bya ba dang anekāścāpsarasaḥ śatasahasrāḥ sannipatitāḥ tadyathā — tilottamā nāmāpsarasā…cūḍakā nāmāpsarasā kā.vyū.201ka/259.

{{#arraymap:gtsug phud can

|; |@@@ | | }}