gza'i bdag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gza'i bdag po
= nyi ma grahādhipatiḥ, sūryaḥ — gza' yi bdag pos snang bas rjes bzung bas/ /mun pa'i tshogs kyis rnam par zum gyur pa'i/ /'dam skyes chu dang bcas pa rnams dag kyang/ /mkhas pa'i cod pan du 'os nyid du 'gyur// timirabharanimīlitānāṃ sujanā (sajalā bho.pā.)nāṃ vibudhaśekharārhatvam api bhavati paṅkajānāṃ ālokānugrahād grahādhipateḥ a.ka.267kha/98.16; grahapatiḥ — nyi ma 'od 'gyed bsten bya dang/ /mi sbyin skyes dang bcu gnyis bdag/ /nyin byedgza' yi bdag sūrasūryāryamādityadvādaśātmadivākarāḥ …grahapatiḥ a.ko.135kha/1.3.30; grahāṇāṃ patiḥ grahapatiḥ a.vi.1.3.30; mi.ko.31kha

{{#arraymap:gza'i bdag po

|; |@@@ | | }}