gzings

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzings
kolaḥ — lam yang gdon mi za bar gzings lta bur dor bar bya ba yin pa nyid kyi phyir mārgasya ca kolopamatayā'vaśyatyājyatvāt abhi.bhā.76kha/1164; uḍupaḥ — gzings zhes bya ba ni gzings so// 'di la de dang 'dra ba yin pas na lam ni gzings lta bu'o// kola ucyate uḍupaḥ sa upamā asyeti kolopamaḥ mārgaḥ abhi.sphu.301ka/1164; plavaḥ — lus 'dis sdug bsngal nyam thag pa 'di rnams phongs las bsgral ba'i phyir gzings su gyur par bdag gis bya karomi tadidaṃ dehaṃ… eṣāṃ duḥkhaparītānāmāpaduttaraṇaplavam jā.mā.182ka/211; mi'am ci'i bu monam mkha'i gzings zhes bya ba dang ākāśaplavā nāma kinnarakanyā kā.vyū.202kha/260; pravahaṇam — de nas gzings de chu gter gyi/ /dbus su yang dag 'gags gyur cing/ /tshong pa'i don mthun cho nge dag /sgrogs tshe athābdhimadhye saṃruddhe tasmin pravahaṇe kṣaṇam sākrande vaṇijāṃ sārthe a.ka.135ka/67.11; re zhig khyod kyis gzings la ni/ /'tsham pa'i khur dag rab tu mdzod// sadyastāvatpravahaṇe bhavadbhiḥ kriyatāṃ bharaḥ a.ka.221kha/89.6; de dag gzings la zhon gyur te// pravahaṇārūḍhau tau a.ka.63ka/6.115; laṅghanakam — bdag gi mthus 'di dag gi yon tan gyi tshogs 'di lta bu thob na/ bdag ni gzings lta bur gyur pa lta snyam nas ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā adhigatāḥ ahaṃ laṅghanakopamaḥ saṃvṛttaḥ vi.va.113ka/2.94; tāraṇiḥ, o ṇī mi.ko.51ka

{{#arraymap:gzings

|; |@@@ | | }}