khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khams
# dhātuḥ i. vātādiśarīrasthadhātuḥ — rlung dang mkhris pa dang bad kan gyi khams vātapittaśleṣmadhātūnām vi.pra.246kha/2.61 ii. mahābhūtam — sa'i khams pṛthivīdhātuḥ, chu'i khams abdhātuḥ, me'i khams tejodhātuḥ, rlung gi khams vāyudhātuḥ śi.sa.139ka/134; nam mkha'i khams ākāśadhātuḥ śrā.bhū.211 iii. māṃsādidhātuḥ — sha'i khams māṃsadhātuḥ, rus pa'i khams asthidhātuḥ, khu ba'i khams śukradhātuḥ vi.pra.232ka/2.30 iv. svarṇādidhātuḥ — khams kyi rgyud dhātutantram la.vi.66ka/87; khams kyi cho ga dhātutantram da.bhū.214kha/29 v. cakṣurādidhātuḥ — gotrārtho dhātvarthaḥ yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante, evamekasminnāśraye santāne vā aṣṭādaśa dhātava ucyante ākarāstatra gotrāṇyucyante abhi.bhā.59; dra. khams bco brgyad vi. kāmādidhātuḥ — 'dod pa dang gzugs dang gzugs med pa'i khams kāmarūpārūpyadhātavaḥ abhi.bhā.167-1/385 vii. = byings sam skad kyi byings śabdamūlam — chandāṃsi svarayuktānāṃ dhātvarthārthabhūṣitā ma.mū.238ka/264
  1. = yul rāṣṭram — grāmanagaranigamajanapadarāṣṭrarājadhānīṣu ga.vyū.27kha/124; rājyam — dharmeṇa rājyamanuśāsāmi ga.vyū.30ka/127; vijitam — ete madvijitavāsinaḥ sattvāḥ ga.vyū.26kha/123; janapadaḥ ga.vyū.22kha/120; maṇḍalam — khams kyi rgyal po maṇḍalikaḥ ga.vyū.231kha/309; rgyal po 'khor los sgyur ba dang khams kyi bdag po rājā ca cakravartī ca maṇḍalī la.a.65ka/12; koṭṭaḥ — khams kyi rgyal po koṭṭarājaḥ la.vi.51ka/68; khams kyi bdag po koṭṭarājā ga.vyū.245ka/327.

{{#arraymap:khams

|; |@@@ | | }}