kun dga'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun dga'
* saṃ.
  1. ānandaḥ — n+ya gro d+ha yi rtog pa yis/ /thos nas kun dga' rgyas par gyur// nyagrodhakalpaḥ śrutvaiva babhūvānandanirbharaḥ a.ka.85ka/63.28; hlādaḥ — zla ba'i kun dga' nyi ma'i rab gsal dang/ /me yi tsha ba rlung gi mgyogs pa dang// hlādaḥ śaśāṅkasya raveḥ prakāśaḥ tāpaḥ kṛśānoḥ pavanasya vegaḥ a.ka.262kha/96.1; utsavaḥ — dus kyis dpal dang ldan pa de/ /bu skyes kun tu dga' bar gyur// kālena śrīmatastasya putrajanmotsavo'bhavat a.ka.301ka/39.44; nandiḥ, o dī — tatra tathāgatasya na nandī bhavati abhi.sphu.271ka/1093; ānandiḥ, o dī — bhavatyānandībahulaḥ śrā.bhū.2.1.185
  2. = kun dga' ra ba ārāmaḥ — kun dga'i khyim pa ārāmikaḥ la.a.171ka/129;

{{#arraymap:kun dga'

|; |@@@ | | }}