kun tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun tu
avya. sarvatra, sarvadigdeśakāle sū.a.227ka/138; sarvathā — ci ltar thams cad med min zhing/ /ji ltar kun du gnyid log min// kiṃ na bhāvasya sarvasya kiṃ na suptasya sarvathā pra.a.5ka/6; sarvataḥ — gal te kun tu 'khor ba na bhramaṇaṃ yadi sarvataḥ kā.ā.3.180; satatam, nityam a.ko.132ka/1.1.60; samantam la.vi.203kha/307; samantataḥ — tshig rnams kun tu grags par gyur samantataḥ śuśruvire giraḥ jā.mā.25/14; samantāt — de yis phyogs rnams kun tu snang bar bgyis// avabhāsitā yena diśaḥ samantāt a.śa.4kha/3; sāmantakena — kun tu sgra grags pa sāmantakena śabdo vistṛtaḥ vi.va.139kha/1.29; dra.yul kun tu sarvadeśeṣu ta.sa.77ka/722; āṅ — kun tu chags pa āsaktaḥ a.ka.136ka/67.22; kun tu 'jug pa āvṛttiḥ sū.a.154kha/39; kun tu dmar ālohitam kā.ā.2.88; sam — kun tu rmongs pa sammohaḥ abhi.ko.62ka/1113; kun tu bskyod pa samīritaḥ la. a.181kha/148; pari — kun tu rtog pa parikalpaḥ sū.a.167kha/59; kun tu rgyug pa paridhāvanam śi.sa.148kha/143; ava — kun tu lta byed avalokanam a.ka.142ka/68.13; kun tu lhungs pa avapātaḥ a.ka.208ka/23.54; pra — kun tu 'dzin pa pragrāhakaḥ śrā.bhū.2.1.188; samā (sam +āṅ) — kun tu phan pa samāhitam kā.ā.2.295; kun tu spyod pa samācāraḥ bo.bhū.99kha/127; samudā (sam +ut +āṅ) — kun tu spyod pa samudācāraḥ bo.bhū.76ka/97; vyā (vi +āṅ) — kun tu rmongs pa vyāmohaḥ vi.pra.190ka/1.53; dra. kun nas/ kun las/

{{#arraymap:kun tu

|; |@@@ | | }}