lang tsho gsar pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lang tsho gsar pa
navayauvanam — delang tsho gsar par rab zhugs te/ /rig gnas kun gyi pha rol phyin// saḥ…navayauvanamārūḍhaḥ sarvavidyāsu pāragaḥ a.ka.38ka/4.17; navaṃ yauvanam— gzugs ni 'dod pa rgyas ldan zhing/ /lang tsho gsar pa rtsom tshe de/ /longs spyod rtsom la chags bral bas/ /chags bral nyid la mngon phyogs gyur// sa nave yauvanārambhe rūpakandarpahāsini bhogodyogavi– rāgeṇa vairāgyābhimukho'bhavat a.ka.210ka/87.4; navavayaḥ — lus kyi pad mar lang tsho gsar pa'i nyi 'od gzhon nu dmar ba g.yo/ /srog gi thigs pa srid pa'i mya ngam thang la myur du 'jig par 'gyur// śarīrābje bālātapacapalarāgaṃ navavayaḥ kṣayaṃ yāti kṣipraṃ bhavamarutaṭe jīvitakaṇaḥ a.ka.220ka/11.76.

{{#arraymap:lang tsho gsar pa

|; |@@@ | | }}