ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ldan pa
*saṃ.
  1. yogaḥ, samanvāgamaḥ — bsod nams dang ye shes kyi tshogs dpag tu med pa gnyis dang ldan pa ni ldan pa'o// dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ sū.bhā.159ka/47; yuktiḥ — gang gi tshe lus gcig dang bral zhing lus gzhan dang ldan pa yadā dehenaikena viyujyate pareṇa ca tasya yuktiḥ pra.a.102ka/110; saṃyogaḥ — ldan pa'i rdzas rnams ji snyed pa bral ba'i rdzas rnams kyang de snyed do// yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi abhi.bhā.28ka/21; saṃprayogaḥ — sems dang ldan pa dang mi ldan pa dangyang dag pa ji lta ba bzhin du rab tu shes so// cittasaṃprayogāsaṃprayogatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49; anuyogaḥ — byas pa gzo ba dang ldan pas ni bzod pa la ste kṛtajñatānuyogāt kṣāntau sū.bhā.242kha/157; samanvayaḥ — rgyal ba'i sras kyi yan lag ldan pa yi// jinātmaje hyaṅgasamanvaye sū.a.150ka/32; saṃsargaḥ — gang zhig log pa nyid kyi rgyu 'dod chags la sogs pa'i nyes pa dang ldan pa dang bral ba yanmithyātvahetu(rāgādi)doṣasaṃsargarahitam ta.pa.132ka/714; samanvāgamaḥ — skyes bu gcig 'ba' zhig dang ldan pa puruṣasya kasyāñcit kevalaṃ samanvāgamaḥ abhi.sphu.115ka/807; ra.vi.115kha/79; saṅgaḥ — 'gal ba'i chos dang ldan pa viruddhadharmasaṅgaḥ ta.pa.219kha/908
  2. = 'ching ba saṃyojanam, bandhanam — ldan pa ni 'ching ba'o/ /srid pa'i 'ching ba 'di la yod pas na sred ldan te saṃyojanaṃ bandhanam tṛṣṇā saṃyojanamasyeti tṛṣṇāsaṃyojanaḥ pra.pa.108kha/141
  3. = ldan pa nyid yogitā — de lta yin dang dngos po rnams so sor nges pa'i nus pa dang ldan par mi 'gyur la tataśca pratiniyataśaktiyogitā bhāvānāṃ na syāt ta.pa.221ka/912; samupetatā — mi 'phrogs pa dang yan lag ldan pa rab// ahāryatāṅgaiḥ samupetatā bhṛśam sū.a.148kha/30;
  • pā.
  1. yogaḥ — ldan pa rnam pa gsum ston ste/ sems can yongs su smin par byed nus pa dang ldan pa dang bsngags pa dang ldan pa dang tshig gzung bar 'os pa dang ldan pa'o// trividhaṃ yogaṃ pradarśayati sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca sū.bhā.148ka/29; ldan pa'i don ni rnam pa lnga ste/ mang po las gyur pa'i ldan parjes su 'ching ba las gyur pa'i ldan pa'brel par gyur pa'i ldan pagnas skabs las gyur pa'i ldan pa'gyur ba las gyur pa'i ldan pa yogārthaḥ pañca yogāḥ sāmūhiko yogaḥ…ānubandhiko yogaḥ…sāmbandhiko yogaḥ…āvasthiko yogaḥ… vaikāriko yogaḥ abhi.sa.bhā.104kha/141
  2. saṃyogaḥ, sambandhaviśeṣaḥ — bde ba la sogs pa dang 'du ba'i 'brel pa'o/ /lus dang ni ldan pa'o// sukhādinā samavāyasambandhaḥ, śarīreṇa saṃyogaḥ pra.a.139kha/149;
  1. yogī — dkar la sogs pa grangs sogs dang/ /ldan pa'i sgra ni sitādiṣu saṃkhyādiyoginaḥ śabdāḥ pra.vā.18ka/1.97; saṃyogī — ldan pa'i rdzas ji snyed pa bral ba'i rdzas rnams kyang de snyed do// yāvanti hi saṃyogidravyāṇi tāvanti visaṃyogadravyāṇi ta.pa.208kha/886; samaṅgī — mig gi rnam par shes pa dang ldan pas sngon po shes kyi sngon po'o snyam du ni ma yin no// cakṣurvijñānasamaṅgī nīlaṃ vijānāti, no tu nīlam ta.pa.143kha/16; anvayī — gzhan dag ni don gzhan gyi rgyu mtshan can de'i ngo bo tsam dang ldan pa ma yin pa'i chos kyang rang bzhin du 'dod pas pare hi arthāntaranimittamatadbhāvamātrānvayinamapi svabhāvamicchanti he.bi. 240kha/55; anugaḥ — me long lta bu'i ye shes nidus kyi sgo nas rtag tu ldan pa ādarśajñānam…sadānugaṃ kālataḥ sū.bhā.160ka/48; āḍhyaḥ — yon tan ldan pa guṇāḍhyaḥ a.ka.342kha/45.1; 'bras mchog ldan pa'i shing las paramaphalāḍhyād…vṛkṣāt sū.a.207kha/110; avikalaḥ — des na mig la sogs pa dang mi ldan pa yang skye ba gzhan du yang mig la sogs pa dang ldan par 'gyur ro// tataścakṣurādivikalasyāpi janmāntare punaravikalacakṣurāditā pra.a.50ka/57
  2. (u.pa.) juṣ—mdzes ldan śobhājuṣaḥ a.ka.37ka/55.6; bhāk — gal te mngon par gsal ba dang/ /'brel ba rtag la'ang 'thad ldan na// yadyabhivyaktisambandho nityasyāpyupapattibhāk pra.a.38kha/44; bsod nams ldan pa puṇyabhāji a.ka.212ka/24.46; śālī—brtson 'grus ldan pas thar bar 'gyur// tīryante vīryaśālinā a.ka.60kha/6.83; śālinī — rtag tu gus dang ldan pa des// sā satataṃ bhaktiśālinī a.ka.256kha/93.85; āvahaḥ — nyams dang ldan rasāvahā kā.ā.320ka/1.52; dhanaḥ — chos ldan dharmadhanaḥ a.ka.15kha/51.19;

{{#arraymap:ldan pa

|; |@@@ | | }}