ldog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ldog pa
*kri. (varta., bhavi.; aka.; log bhūta., vidhau) nivarttate — ji ltar ldog ce na kathaṃ nivarttate ta.pa.226ka/920; vinivartate — goms pas bdag nyid 'gyur ba na/ /de yod pas ni de yang ldog/ abhyāsāt sātmyamāyāte tasmin sā vinivartate ta.sa.127ka/1094; vyāvartate — rnal 'byor las ni ji ltar ldog /rnal 'byor la yang ji ltar 'jug/ kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate la.a.65kha/12; sngar the tshom skyes pa gang yin pa de ldog pa yin no// yaḥ prāgupajātaḥ saṃśayaḥ…sa vyāvarttate ta.pa.249ka/972; ārtīyate — mi ldog nārtīyate ma.vyu.1830;
  • saṃ.
  1. nivṛttiḥ — khyab par byed pa'i chos log na yang khyab par bya ba ldog par mi 'dod pa vyāpakadharmanivṛttyāpi vyāpyanivṛttimanicchataḥ ta.pa.166ka/787; 'jug pa dang ldog pa dag med pa pravṛttinivṛttyorabhāvaḥ he.bi.250kha/67; nirvṛttiḥ — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ldog pa yang ma yin/ mi ldog pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi nirvṛttirnāpyanivṛttiḥ, iyaṃ prajñāpāramitā su.pa.44kha/22; vinivṛttiḥ — bum sogs la ni me sogs bzhin/ /de tsam gyis ni ldog pa min// vahnyādivad ghaṭādīnāṃ vinivṛttirna tāvatā pra.vā.16kha/1.52; nivartanam — ma brtsams pa ni mchog yin gyi/ /brtsams nas ldog par mi bya 'o// anārambho varaṃ nāma na tvārabhya nivartanam bo.a.22ka/7.47; vyāvṛttiḥ — don gyi ngo bo nyid kyi spyi/ /kun la ngo bo mtshungs phyir dang/ /de ldog pa la brten phyir ro// artharūpatvena samānatā sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt pra.vā.26ka/2.10; parāvṛttiḥ — gal tedngos po tsam las ldog pa gtan tshigs nyid du byed na yadi hi vastumātrāt parāvṛttirhetutvena kriyate ta.pa.75kha/603; vyudāsaḥ — de yi shugs kyis mngon 'dod pa/ /min las ldog nyid grub pa yin// anabhīṣṭavyudāsato'taḥ sāmarthyenaiva siddhyati ta.sa.42kha/431; viśleṣaḥ — shes bya min nyid sogs ldan (ldog )par/ /shes bya nyid sogs gnas pa yin/ /kun mkhyen ma yin las ldog pa/ /de yang gnas par 'dod pa yin// ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam na sarvajñatvaviśleṣāt tatpunaḥ sthitalakṣaṇam ta.sa.122kha/1065; vigamaḥ — ngo bo ma lus ldog pa dang/ /kun gyi rjes su 'jug pa'ang min// na niḥśeṣarūpavigamaḥ sarvasyānugamo'pi vā ta.sa.10ka/122; viparyayaḥ — de ldog pa las de ldog pa ni ma yin no// na tadviparyayād viparyayaḥ vā.nyā.330ka/38; vivartanam ma.vyu.2665; bhedaḥ — ma nges pa ldog pa ni/ byang chub sems dpa' ma nges pa rnams theg pa chen po las ldog pa'o// aniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ sū.a.185kha/81
  2. viratiḥ — 'dis ni lus kyi nyes par spyod pa rnam pa gsum las ldog pa'i tshul khrims kyi yon tan ston to// etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati sū.bhā.205ka/107
  3. pratikramaḥ — 'gro ba dang ldog pa la abhikramapratikrame śrā.bhū.6ka/11; pratyāgamanam — 'gro ba dang ldog pa gamanapratyāgamanam śrā.bhū.50ka/125
  4. = dgag pa pratikṣepaḥ, pratiṣedhaḥ—'di ni zhes bya ba ni ldog pa'i bdag nyid yongs su mi 'gyur ba'o// asyeti pratikṣepātmano'pariṇāmasya ta.pa.63kha/579;
  1. nivarttamānaḥ—'jug pa dang ldog pa'i chos de chos can las don gzhan du gyur pa zhig gam don gzhan du ma gyur pa zhig yin sa pravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syāt, anarthāntarabhūto vā ta.pa.153ka/30
  2. vinivarttyam — de phyir 'tshed pa sogs sgra rnams/ /mchog tu gsal bar ldog pa yin// tat pacatyādiśabdānāṃ vinivarttyaṃ parisphuṭam ta.sa.42kha/431 *3. vyāvṛttam — rigs mthun pa dang rigs mi mthun pa dag las ldog pa'i don tsam 'dzin pas sajātīyavijātīyebhyo vyāvṛttasyārthamātrasya grahāt ta.pa.10ka/466; parāvṛttam — dngos po nyid rigs mi mthun pa las ldog pa'i spyi ni rtags zhes bya'i vastveva vijātīyaparāvṛttaṃ sāmānyaṃ liṅgamucyate ta.pa.177kha/814.

{{#arraymap:ldog pa

|; |@@@ | | }}