lhags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhags pa
* kri. (avi.; aka.)
  1. i. = bslebs pa upasaṃkrāmati sma — de bzhin gshegs pa ga la ba der lhags so// yena tathāgatastenopasaṃkrāmanti sma la.vi.177ka/269 ii. śīryate sma — ba spu rul ba thams cad lus las lhags so// pūtiromāṇi kāyācchīryante sma la.vi.126ka/186
  2. viśīryate—so yang lhags dantāni viśīryante kā.vyū.216kha/276;
  • bhū.kā.kṛ.
  1. āgataḥ — slong ba po lhags shing lhags pa rnamskhyim de dag tu gtong bar byed do// teṣu kuleṣu āgatāgatān yācanakānupasaṃharati bo.bhū.68ka/88; abhigataḥ — de nyin re bzhin slong ba lhags pa rnams lanor gtong sa pratyahamabhigatamarthijanam…arthavisargaiḥ jā.mā.46kha/55; samabhigataḥ — drang srong de dagbyang chub sems dpa'i shing lo'i spyil por go rims bzhin du lhags pa ṛṣayaste yathocitaṃ bodhisattvasya parṇaśālāṃ samabhigatāḥ jā.mā.101ka/116; abhyupetaḥ — khyed cag gang nas lhags pa'i yul de yi/ /mi deśe janaḥ… yato'bhyupetāḥ jā.mā.38kha/45; upasaṃkrāntaḥ — 'ongs shing lhags pa yin no// āgata iti, upasaṃkrānta iti a.sā.80kha/45; upasṛtaḥ — nu zho 'dod phyir lhags pa la stanyatarṣādupasṛtān jā.mā.4kha/3; abhiyātaḥ — bud med rnams/ /bdag gi gnas su rang dga' lhags pa la striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayā jā.mā.170ka/196; upanataḥ — dus su lhags pa'i glo bur ba rnams mgron gyis la kālopanatamatithijanaṃ pratipūjya jā.mā.26kha/31
  2. viśīrṇaḥ — gru bo che de dum bu dum bur lhags tadyānapātraṃ khaṇḍakhaṇḍaṃ viśīrṇam kā.vyū.222kha/285; vikīrṇaḥ — phan tshun bdas pas rdul rnams lhags pa yis// parasparāśleṣavikīrṇareṇubhiḥ jā.mā.27kha/32; śātitaḥ — 'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing// jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; vicyutaḥ—shing tin du'i 'bras bu smin nas lhags pa paripākavaśādvicyutāni… tindukīphalāni jā.mā.140ka/162; patitaḥ — de skad ces brjod pa'i mod la me tog de dag ni sa la lhags so// evaṃ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitāni a.śa.27ka/23;
  • saṃ.
  1. āgamanam — ngang pa de dag der lhags pa rgyal po la gdas par gsol pa teṣāṃ haṃsānāṃ tatrāgamanaṃ rājñe pratyavedayanta jā.mā.120ka/138
  2. śaṭanam — me 'byung ba'am khrag 'dzag pa'am yal ga 'gul ba'am lo ma lhags pa la sogs pa agnimokṣarudhirasyandanaśākhākampanapatraśaṭanādiḥ vi.sū.30ka/38.

{{#arraymap:lhags pa

|; |@@@ | | }}