ma gtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma gtogs pa
* bhū.kā.kṛ. varjitaḥ =— lam ma gtogs pa'i 'dus byas rnams/ /zag bcas saṃskṛtā mārgavarjitāḥ sāsravāḥ abhi.ko.1ka/1.4; vivarjitaḥ =— de dag bcu dang bdun bdun brgyad/ /lta ba gsum gnyis ma gtogs pa// daśaitāḥ sapta saptāṣṭau tridvidṛṣṭivivarjitāḥ abhi.sphu.150ka/871; vyatiriktaḥ =— gang 'di gzugs la sogs pa rtogs pa de ni/ de ni mig la sogs pa las ma gtogs pa'i rgyu la ltos pa yin te yeyaṃ rūpādipratipattiḥ sā cakṣurādivyatiriktakāraṇāpekṣiṇī ta.pa.271ka/257; nirmuktaḥ—= bshad pa la ma gtogs pa'i chos rnams uktanirmuktā dharmāḥ abhi.sphu.292ka/1141; sthāpitaḥ — kun tu brtags pa'i dmigs pa zhes bya ba ni ma gtogs pa rnams kyi dmigs pa ste parikalpālambanataḥ sthāpitānāmālambanam abhi.sa. bhā.29ka/40;
  • vi.
  1. atirekī — blo la skye ba las ma gtogs pa'i bya ba yod pa ma yin te na hi buddherjanmātirekī vyāpāro'sti ta.pa.253kha/223; anāptaḥ — der gtogs rnams kyi rang khams pa/ /ma gtogs rnams kyi rnam pa bzhi// svadhātukā tadāptānāmanāptānāṃ caturvidhā abhi.ko.5kha/2.37; varjyaḥ — khong khro ma gtogs pa de dag nyid yin no// eta eva pratighavarjyāḥ abhi.sphu.97kha/776;

{{#arraymap:ma gtogs pa

|; |@@@ | | }}