ma nor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma nor ba
* vi. avitathaḥ — thams cad mkhyen ces brjod pa ma nor gsal bar grags/…spyi bos 'dud sarvajña ityavitathākṣaradīptakīrtiṃ mūrdhnā name jā.mā.2kha/1; aviparītaḥ — rten cing 'brel bar 'byung bama nor ba dangrnam par ma zhi ba'i rang bzhin du mthong ba pratītyasamutpādaṃ…aviparītam…avyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123; aviparyastaḥ — ma nor ba dang ma thogs par brjod pa la 'dir yi ge rnams 'brel par 'dod kyi aviparyastāvilambitoccāraṇamatra vyañjanānāṃ saṃyoga iṣyate ma.ṭī.296kha/163; abhrāntaḥ — mngon sum ni rang gi don yod cing snang la ma nor ba'o// pratyakṣaṃ svasatprakāśābhrānto'rthaḥ abhi.sa. bhā.113kha/152;

{{#arraymap:ma nor ba

|; |@@@ | | }}